Occurrences

Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Śukasaptati
Haribhaktivilāsa

Mahābhārata
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 7, 94, 6.2 sudarśanaḥ sātyakim āpatantaṃ nyavārayad rājavaraḥ prasahya //
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 94, 9.2 dvidhā tridhā tān akarot sudarśanaḥ śarottamaiḥ syandanavaryam āsthitaḥ //
MBh, 7, 94, 10.1 samprekṣya bāṇānnihatāṃstadānīṃ sudarśanaḥ sātyakibāṇavegaiḥ /
MBh, 7, 102, 69.2 vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ //
MBh, 7, 131, 86.1 kamalākṣaḥ puruḥ krāthī jayavarmā sudarśanaḥ /
MBh, 7, 171, 56.2 yuvarājaśca cedīnāṃ mālavaśca sudarśanaḥ /
MBh, 9, 26, 29.1 sudarśanastava suto bhīmasenaṃ samabhyayāt /
MBh, 13, 2, 36.1 tasyāṃ samabhavat putro nāmnāgneyaḥ sudarśanaḥ /
MBh, 13, 2, 39.1 sa gṛhasthāśramaratastayā saha sudarśanaḥ /
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 2, 67.1 sudarśanastu manasā karmaṇā cakṣuṣā girā /
MBh, 13, 17, 89.2 amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ //
Rāmāyaṇa
Rām, Bā, 69, 28.1 sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt /
Rām, Ay, 102, 25.1 śaṅkhaṇasya tu putro 'bhūc chūraḥ śrīmān sudarśanaḥ /
Rām, Ki, 39, 55.1 ayaṃ sudarśano dvīpaḥ puro yasya prakāśate /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Liṅgapurāṇa
LiPur, 1, 29, 46.1 gṛhastho 'pi purā jetuṃ sudarśana iti śrutaḥ /
LiPur, 1, 29, 50.1 tasyāstadvacanaṃ śrutvā punaḥ prāha sudarśanaḥ /
LiPur, 1, 29, 54.2 bhadre kutaḥ patirdhīmāṃstava bhartā sudarśanaḥ //
LiPur, 1, 29, 57.2 etasminnantare bhartā tasyā nāryāḥ sudarśanaḥ //
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
Matsyapurāṇa
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
Viṣṇupurāṇa
ViPur, 4, 4, 106.1 hiraṇyanābhasya putraḥ puṣyas tasmād dhruvasandhistataḥ sudarśanas tasmādagnivarṇas tataḥ śīghragas tasmādapi maruḥ putro 'bhavat //
Abhidhānacintāmaṇi
AbhCint, 1, 38.1 sūraḥ sudarśanaḥ kumbhaḥ sumitro vijayastathā /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 7.2 kakṣīvān gautamo 'triśca kauśiko 'tha sudarśanaḥ //
BhāgPur, 11, 16, 29.2 kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ //
Bhāratamañjarī
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
BhāMañj, 13, 1261.1 asmin avasare gehadvārametya sudarśanaḥ /
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1271.2 sa ca vīro divaṃ prāpa sabhāryaśca sudarśanaḥ //
Garuḍapurāṇa
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 66, 1.3 ādau sudarśano mūrtirlakṣmīnārāyaṇaḥ paraḥ //
GarPur, 1, 138, 45.1 dhruvasaṃdhir abhūt puṣpāddhruvasandheḥ sudarśanaḥ /
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Śukasaptati
Śusa, 3, 2.3 tatra sudarśano rājā /
Śusa, 23, 9.1 tatra sudarśano nāma rājā /
Haribhaktivilāsa
HBhVil, 5, 460.2 ekaḥ sudarśano dvābhyāṃ lakṣmīnārāyaṇaḥ smṛtaḥ /