Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Nāṭyaśāstra
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 41.7 yadā bhartā ca bhāryā ca parasparavaśānugau /
MBh, 5, 150, 12.2 tau ca senāpraṇetārau vāsudevavaśānugau //
MBh, 5, 177, 3.1 vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau /
Rāmāyaṇa
Rām, Utt, 90, 17.1 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 30.1 phaṇāvubhayato ghrāṇamārgaṃ śrotrapathānugau /
Nāṭyaśāstra
NāṭŚ, 4, 146.2 dolāpādakramaṃ kṛtvā hastau tadanugāvubhau //
NāṭŚ, 4, 150.1 hastau pādānugau cāpi siṃhavikrīḍite smṛtau /
NāṭŚ, 4, 152.2 ākṣiptacaraṇaścaiko hastau tasyaiva cānugau //
Bhāratamañjarī
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
Hitopadeśa
Hitop, 4, 28.1 tad yuvāṃ kṣātradharmānugau /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 94.1 upavāsaiśca dānaiśca patiputrau vaśānugau /