Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8132
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evam uktastadā rāmo jahi bhīṣmam iti prabho / (1.2) Par.?
uvāca rudatīṃ kanyāṃ codayantīṃ punaḥ punaḥ // (1.3) Par.?
kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini / (2.1) Par.?
ṛte brahmavidāṃ hetoḥ kim anyat karavāṇi te // (2.2) Par.?
vācā bhīṣmaśca śālvaśca mama rājñi vaśānugau / (3.1) Par.?
bhaviṣyato 'navadyāṅgi tat kariṣyāmi mā śucaḥ // (3.2) Par.?
na tu śastraṃ grahīṣyāmi kathaṃcid api bhāmini / (4.1) Par.?
ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ // (4.2) Par.?
ambovāca / (5.1) Par.?
mama duḥkhaṃ bhagavatā vyapaneyaṃ yatastataḥ / (5.2) Par.?
tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram // (5.3) Par.?
rāma uvāca / (6.1) Par.?
kāśikanye punar brūhi bhīṣmaste caraṇāvubhau / (6.2) Par.?
śirasā vandanārho 'pi grahīṣyati girā mama // (6.3) Par.?
ambovāca / (7.1) Par.?
jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam / (7.2) Par.?
pratiśrutaṃ ca yadi tat satyaṃ kartum ihārhasi // (7.3) Par.?
bhīṣma uvāca / (8.1) Par.?
tayoḥ saṃvadator evaṃ rājan rāmāmbayostadā / (8.2) Par.?
akṛtavraṇo jāmadagnyam idaṃ vacanam abravīt // (8.3) Par.?
śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi / (9.1) Par.?
jahi bhīṣmaṃ raṇe rāma garjantam asuraṃ yathā // (9.2) Par.?
yadi bhīṣmastvayāhūto raṇe rāma mahāmune / (10.1) Par.?
nirjito 'smīti vā brūyāt kuryād vā vacanaṃ tava // (10.2) Par.?
kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana / (11.1) Par.?
vākyaṃ satyaṃ ca te vīra bhaviṣyati kṛtaṃ vibho // (11.2) Par.?
iyaṃ cāpi pratijñā te tadā rāma mahāmune / (12.1) Par.?
jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam // (12.2) Par.?
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdraścaiva raṇe yadi / (13.1) Par.?
brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava // (13.2) Par.?
śaraṇaṃ hi prapannānāṃ bhītānāṃ jīvitārthinām / (14.1) Par.?
na śakṣyāmi parityāgaṃ kartuṃ jīvan kathaṃcana // (14.2) Par.?
yaśca kṣatraṃ raṇe kṛtsnaṃ vijeṣyati samāgatam / (15.1) Par.?
dṛptātmānam ahaṃ taṃ ca haniṣyāmīti bhārgava // (15.2) Par.?
sa evaṃ vijayī rāma bhīṣmaḥ kurukulodvahaḥ / (16.1) Par.?
tena yudhyasva saṃgrāme sametya bhṛgunandana // (16.2) Par.?
rāma uvāca / (17.1) Par.?
smarāmyahaṃ pūrvakṛtāṃ pratijñām ṛṣisattama / (17.2) Par.?
tathaiva ca kariṣyāmi yathā sāmnaiva lapsyate // (17.3) Par.?
kāryam etanmahad brahman kāśikanyāmanogatam / (18.1) Par.?
gamiṣyāmi svayaṃ tatra kanyām ādāya yatra saḥ // (18.2) Par.?
yadi bhīṣmo raṇaślāghī na kariṣyati me vacaḥ / (19.1) Par.?
haniṣyāmyenam udriktam iti me niścitā matiḥ // (19.2) Par.?
na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām / (20.1) Par.?
kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare // (20.2) Par.?
bhīṣma uvāca / (21.1) Par.?
evam uktvā tato rāmaḥ saha tair brahmavādibhiḥ / (21.2) Par.?
prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ // (21.3) Par.?
tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ / (22.1) Par.?
hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā // (22.2) Par.?
abhyagacchat tato rāmaḥ saha tair brāhmaṇarṣabhaiḥ / (23.1) Par.?
kurukṣetraṃ mahārāja kanyayā saha bhārata // (23.2) Par.?
nyaviśanta tataḥ sarve parigṛhya sarasvatīm / (24.1) Par.?
tāpasāste mahātmāno bhṛguśreṣṭhapuraskṛtāḥ // (24.2) Par.?
Duration=0.20350408554077 secs.