Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 8.8 oṃ subrahmaṇyaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 12.0 prastotā pratihartā subrahmaṇya ity udgātuḥ //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 6.0 āhvayati subrahmaṇyaḥ subrahmaṇyām //
BaudhŚS, 16, 1, 17.0 unnetāgnīdhraṃ pavayati grāvastutaṃ subrahmaṇyaṃ pratihartāram ātmānam antataḥ //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Gopathabrāhmaṇa
GB, 1, 3, 18, 29.0 śiraḥ subrahmaṇyasya //
GB, 1, 4, 6, 15.0 athodgātre subrahmaṇyaṃ dīkṣayati //
GB, 1, 5, 24, 10.2 vidvān prastotā vidahātha suṣṭutiṃ subrahmaṇyaḥ pratihartātha yajñe //
GB, 2, 2, 9, 1.0 atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe //
Jaiminīyaśrautasūtra
JaimŚS, 2, 14.0 alaṃkṛtam enaṃ vṛṇīte parjanyo ma udgātā sa ma udgātā tvaṃ ma udgātā diśo me prastotṛpratihartārau subrahmaṇya iti //
JaimŚS, 2, 16.0 parjanyasya udgātā sa ta udgātāhaṃ ta udgātā diśas te prastotṛpratihartārau subrahmaṇyaḥ karmaiva vayaṃ kariṣyāmaḥ //
JaimŚS, 3, 1.0 krīte rājani subrahmaṇyam āmantrayante //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 3.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom ity upāṃśu //
JaimŚS, 3, 9.0 atraitad ano yuktaṃ dadāti subrahmaṇyāya //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 3, 13.0 subrahmaṇyoṃ subrahmaṇyoṃ subrahmaṇyom indrāgaccha hariva āgaccha medhātither meṣa vṛṣaṇaśvasya mene gaurāvaskandinnahalyāyai jāra kauśika brāhmaṇa kauśika bruvāṇa sutyām āgaccha maghavan devā brahmāṇa āgacchatāgacchatāgacchateti //
JaimŚS, 7, 10.0 atrarṣabhaṃ dadāti subrahmaṇyāya //
JaimŚS, 14, 12.0 athopahavam icchate hotar upahvayasva prastotar upahvayasva pratihartar upahvayasva subrahmaṇyopahvayasveti udgātaiva hotary upahavam icchate //
JaimŚS, 14, 13.0 udgātari prastotṛpratihartārau subrahmaṇyaś ca //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 34.0 pratyetya prastotṛpraśāstṛbrāhmaṇācchaṃsipotṛneṣṭrachāvākonnetṛgrāvastutsubrahmaṇyebhyaḥ //
Vaitānasūtra
VaitS, 3, 1, 3.2 prastotā pratihartā subrahmaṇya ity udgātuḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 20.1 sāṇḍas trivatso grāvastuto vatsatary unnetur ajaḥ subrahmaṇyasya //
Āpastambaśrautasūtra
ĀpŚS, 18, 21, 7.4 bastaṃ subrahmaṇyāya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.4 udgātā prastotā pratihartā subrahmaṇya iti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 7.0 tasmād utkare tiṣṭhant subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 2, 1.1 atha yatra subrahmaṇyaḥ subrahmaṇyām āhvayaty etasmin ha kāle 'surarakṣāṃsi devānāṃ yajñam ajighāṃsan //
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
ṢB, 1, 2, 13.1 atho khalv āhur yac cāvagataṃ yac cānavagataṃ sarvasyaiṣaiva prāyaścittir iti tasmād evaṃvidaṃ subrahmaṇyaṃ kurvīta nānevaṃvidam //
Mahābhārata
MBh, 5, 139, 35.2 utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati //
Liṅgapurāṇa
LiPur, 1, 18, 17.1 suhotrāya haviṣyāya subrahmaṇyāya sūriṇe /
LiPur, 1, 98, 79.1 abhirāmaḥ suśaraṇaḥ subrahmaṇyaḥ sudhāpatiḥ /
Matsyapurāṇa
MPur, 167, 10.1 pāṇibhyāmatha cāgnīdhraṃ subrahmaṇyaṃ ca jānutaḥ /
Garuḍapurāṇa
GarPur, 1, 12, 4.2 subrahmaṇya namaste 'stu mahāpuruṣa pūrvaja //