Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu

Carakasaṃhitā
Ca, Sū., 3, 4.2 phaṇijjhako vatsakasaptaparṇau pīlūni kuṣṭhaṃ sumanaḥpravālāḥ //
Ca, Sū., 3, 14.1 ubhe haridre kuṭajasya bījaṃ karañjabījaṃ sumanaḥpravālān /
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Mahābhārata
MBh, 1, 52, 9.1 mudgaraḥ śaśaromā ca sumanā vegavāhanaḥ /
MBh, 2, 7, 19.4 viśvāvasuścitrasenaḥ sumanastaruṇastathā //
MBh, 2, 8, 11.4 divodāso 'tha sumanā ambarīṣo bhagīrathaḥ /
MBh, 2, 9, 13.1 suhanur durmukhaḥ śaṅkhaḥ sumanāḥ sumatiḥ svanaḥ /
MBh, 3, 277, 29.1 tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ /
Rāmāyaṇa
Rām, Ay, 13, 7.1 kṣaudraṃ dadhighṛtaṃ lājā darbhāḥ sumanasaḥ payaḥ /
Agnipurāṇa
AgniPur, 18, 10.2 aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ gayam //
Amarakośa
AKośa, 1, 7.2 suparvāṇaḥ sumanasas tridiveśā divaukasaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 32.2 śuklānāṃ sumanovālacāmarāmbaravājinām //
AHS, Cikitsitasthāna, 19, 62.2 sumanaḥpravālayukto lepaḥ kuṣṭhāpahaḥ siddhaḥ //
AHS, Utt., 16, 23.1 sumanaḥkorakāḥ śaṅkhastriphalā madhukaṃ balā /
AHS, Utt., 16, 50.2 karañjabījaṃ surasaṃ sumanaḥkorakāṇi ca //
AHS, Utt., 22, 97.1 kṣudrāguḍūcīsumanaḥpravāladārvīyavāsatriphalākaṣāyaḥ /
AHS, Utt., 24, 6.2 kārpāsamajjā tvaṅ mustā sumanaḥkorakāṇi ca //
Harivaṃśa
HV, 2, 18.2 aṅgaṃ sumanasaṃ svātiṃ kratum āṅgirasaṃ śivam //
HV, 16, 29.1 sumanā muniḥ suvāk śuddhaḥ pañcamaś chidradarśanaḥ /
Kūrmapurāṇa
KūPur, 1, 13, 9.2 aṅgaṃ sumanasaṃ svātiṃ kratumaṅgirasaṃ śivam //
KūPur, 1, 46, 18.2 sumanā vedanādaśca śiṣyāstasya pradhānataḥ //
Liṅgapurāṇa
LiPur, 1, 53, 3.2 pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate //
Matsyapurāṇa
MPur, 4, 43.2 agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
MPur, 20, 18.1 sumanāḥ kumudaḥ śuddhaśchidradarśī sunetrakaḥ /
MPur, 122, 16.1 tasyāpare cāmbikeyaḥ sumanāścaiva sa smṛtaḥ /
MPur, 122, 94.1 prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ /
MPur, 122, 96.2 sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ //
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 123, 8.2 pūrveṇa tasya dvīpasya sumanāḥ parvataḥ sthitaḥ //
MPur, 131, 32.2 nibodhadhvaṃ sumanaso na cāsūyitum arhatha //
MPur, 154, 251.1 sahakāre madhau candre sumanaḥsu pareṣvapi /
MPur, 161, 60.2 nīpāḥ sumanasaścaiva nimbā aśvatthatindukāḥ //
Suśrutasaṃhitā
Su, Sū., 37, 12.1 śaṅkhinyaṅkoṭhasumanaḥkaravīrasuvarcalāḥ /
Su, Sū., 37, 31.2 kukkuṭāṇḍakapālāni sumanomukulāni ca //
Su, Cik., 20, 54.2 sumanā granthayaścaiva bhallātakamanaḥśile //
Su, Ka., 6, 20.2 campakāśokasumanastilvakaprasavāni ca //
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Viṣṇupurāṇa
ViPur, 1, 13, 6.2 aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ śibim //
ViPur, 2, 4, 7.2 somakaḥ sumanāḥ śailo vaibhrājaścaiva saptamaḥ //
ViPur, 3, 2, 34.1 haritā lohitā devāstathā sumanaso dvija /
Abhidhānacintāmaṇi
AbhCint, 2, 2.2 vṛndārakāḥ sumanasastridaśā amartyāḥ svāhāsvadhākratusudhābhuja āditeyāḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 4, 13, 17.2 aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
Garuḍapurāṇa
GarPur, 1, 56, 3.2 somakaḥ sumanāḥ śailo vaibhrājaścātra saptamaḥ //
Rājanighaṇṭu
RājNigh, Prabh, 66.2 sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa //
RājNigh, Prabh, 68.1 prakīryo rajanīpuṣpaḥ sumanāḥ pūtikarṇikaḥ /
RājNigh, Śālyādivarga, 66.2 yavano nistuṣaḥ kṣīrī rasālaḥ sumanaśca saḥ //