Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 50.1 sarvapāpaharaṃ puṇyaṃ purāṇaṃ rudrabhāṣitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 55.2 etāścānyāśca saritaḥ sarvapāpaharāḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.3 saritpāpaharā puṇyā māmāśritya bhayaṃ kutaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.1 sarvapāpaharāḥ puṇyāḥ sarvamaṃgaladāḥ śivāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 5.1 saridvare pāpahare vicitrite gandharvayakṣoragasevitāṅge /
SkPur (Rkh), Revākhaṇḍa, 20, 82.2 sarvapāpaharaṃ puṇyaṃ kathitaṃ te narottama //
SkPur (Rkh), Revākhaṇḍa, 21, 25.1 varuṇeśvaramukhyāni sarvapāpaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 28, 76.1 muktvā caiva maheśānaṃ paramārtiharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 28, 84.2 śiva śaṅkara sarvaharāya namo bhavabhītabhayārtiharāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 92.2 praṇato 'smi nirañjana te caraṇau jaya sāmba sulocanakāntihara //
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 28, 142.1 etau sthitau duḥkhaharau revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 29, 23.1 kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 46.1 sarvapāpaharaḥ puṇyaḥ śrutamātro narottama /
SkPur (Rkh), Revākhaṇḍa, 33, 46.2 dhanyaḥ pāpaharo nityamityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 37, 21.2 paṭhanti ye pāpaharaṃ sarvaduḥkhavimocanam //
SkPur (Rkh), Revākhaṇḍa, 39, 3.2 sarvapāpaharaṃ puṇyaṃ tīrthaṃ jātaṃ kathaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 39, 24.2 sarvapāpaharaṃ khyātamṛṣisaṅghair niṣevitam //
SkPur (Rkh), Revākhaṇḍa, 40, 25.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 42, 74.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 44, 32.2 sarvapāpaharaṃ puṇyaṃ sarvadoṣaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 20.1 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhaghnam uttamam /
SkPur (Rkh), Revākhaṇḍa, 54, 33.2 sarvapāpaharaṃ tīrthaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 60, 1.3 sarvaduḥkhaharaṃ pārtha sarvavighnavināśanam //
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 70, 2.2 sarvavyādhiharaḥ puṃsāṃ narmadāyāṃ vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 73, 1.3 sarvapāpaharaṃ pārtha gopāreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 83, 1.3 brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam /
SkPur (Rkh), Revākhaṇḍa, 83, 2.3 brahmahatyāharaṃ tīrthaṃ revādakṣiṇasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 21.2 umārddhāṅgaharaṃ śāntaṃ gonāthāsanasaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 83, 25.1 hanumāṃśca haraṃ dṛṣṭvā umārddhāṅgaharaṃ sthiram /
SkPur (Rkh), Revākhaṇḍa, 83, 117.1 sarvapāpaharaṃ tīrthaṃ hanūmanteśvaraṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 84, 11.3 sarvapāpaharā nadyastāsu snānaṃ samācara //
SkPur (Rkh), Revākhaṇḍa, 84, 17.2 hanūmanteśvaro nāmnā sarvahatyāharastadā //
SkPur (Rkh), Revākhaṇḍa, 85, 1.3 brahmahatyāharaṃ tīrthaṃ vārāṇasyā samaṃ hi tat //
SkPur (Rkh), Revākhaṇḍa, 85, 18.1 jaya śaṅkara pāpaharāya namo jaya īśvara te jagadīśa namaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 25.3 sarvaduḥkhaharaṃ tat tu brahmahatyāvināśanam //
SkPur (Rkh), Revākhaṇḍa, 92, 1.3 sarvapāpaharaṃ tīrthaṃ narmadātaṭamāśritam //
SkPur (Rkh), Revākhaṇḍa, 94, 1.3 sarvapāpaharaṃ puṃsāṃ nandinā nirmitaṃ purā //
SkPur (Rkh), Revākhaṇḍa, 97, 103.2 jaya śumbhaniśumbhakapāladhare praṇamāmi tu devanarārtihare //
SkPur (Rkh), Revākhaṇḍa, 97, 105.1 jaya mahiṣavimardini śūlakare jaya lokasamastakapāpahare /
SkPur (Rkh), Revākhaṇḍa, 97, 107.1 jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare /
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 4.3 bhrūṇahatyāharaṃ kasmātkāmadaṃ svargadarśanam //
SkPur (Rkh), Revākhaṇḍa, 103, 111.3 sarvapāpaharaṃ loke duḥkhārtasya ca kathyatām //
SkPur (Rkh), Revākhaṇḍa, 108, 1.3 vikhyātaṃ triṣu lokeṣu sarvapāpaharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 109, 17.1 etatpuṇyaṃ pāpaharaṃ dhanyaṃ duḥkhapraṇāśanam /
SkPur (Rkh), Revākhaṇḍa, 111, 36.2 sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 122, 1.3 sarvapāpaharaṃ puṇyaṃ tīrthaṃ mṛtyuvināśanam //
SkPur (Rkh), Revākhaṇḍa, 122, 34.2 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 129, 15.1 etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam /
SkPur (Rkh), Revākhaṇḍa, 132, 1.3 sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 48.1 etatpuṇyaṃ pāpaharaṃ dhanyamāyurvivardhanam /
SkPur (Rkh), Revākhaṇḍa, 134, 1.3 tīrthaṃ pāpaharaṃ puṇyaṃ sarvaduḥkhaghnamuttamam //
SkPur (Rkh), Revākhaṇḍa, 150, 51.1 etatpuṇyaṃ pāpaharaṃ tīrthakoṭiśatādhikam /
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 153, 43.2 sarvapāpaharaṃ divyaṃ sarvarogavināśanam //
SkPur (Rkh), Revākhaṇḍa, 173, 11.2 vikhyātaṃ triṣu loke brahmahatyāharaṃ param //
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 1.3 sarvapāpaharaṃ tīrthaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 180, 49.2 sarvapāpaharaṃ puṇyaṃ narmadāyāṃ vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 182, 61.1 etatpuṇyaṃ pāpaharaṃ kṣetraṃ devena kīrtitam /
SkPur (Rkh), Revākhaṇḍa, 183, 17.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 189, 40.2 ekādaśī pāpaharā narendra bahvāyāsair labhyate mānavānām //
SkPur (Rkh), Revākhaṇḍa, 194, 25.2 sarvayogamayī puṇyā sarvapāpaharī śubhā //
SkPur (Rkh), Revākhaṇḍa, 195, 34.1 upapāpaharaṃ caiva sadā nīrājanaṃ hareḥ /
SkPur (Rkh), Revākhaṇḍa, 196, 6.2 sarvapāpaharaṃ puṇyaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 10.3 sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 206, 1.3 sarvapāpaharaṃ puṇyaṃ daśakanyeti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 206, 3.2 sarvapāpaharaṃ puṇyamakṣayaṃ kīrtitaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 209, 57.2 sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat //
SkPur (Rkh), Revākhaṇḍa, 209, 137.1 tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 186.1 etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 225, 7.2 śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 229, 26.1 sarvapāpaharaṃ pārtha duḥkhaduḥsvapnanāśanam /
SkPur (Rkh), Revākhaṇḍa, 231, 31.1 etatpavitramatulaṃ hyetat pāpaharaṃ param /
SkPur (Rkh), Revākhaṇḍa, 232, 3.1 etatpavitramatulaṃ hyetatpāpaharaṃ param /