Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4772
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
bhṛgutīrthaṃ tato gacchet tīrtharājamanuttamam / (1.2) Par.?
paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam // (1.3) Par.?
brahmaṇā tatra tīrthe tu purā varṣaśatatrayam / (2.1) Par.?
ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare // (2.2) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ / (3.2) Par.?
ārādhayad devadevaṃ mahābhaktyā maheśvaram // (3.3) Par.?
ārādhyaḥ sarvabhūtānāṃ jagadbhartā jagadguruḥ / (4.1) Par.?
śrotavyaṃ śrotum icchāmi mahadāścaryamuttamam // (4.2) Par.?
dharmaputravacaḥ śrutvā mārkaṇḍeyo munīśvaraḥ / (5.1) Par.?
kathayāmāsa tadvṛttamitihāsaṃ purātanam // (5.2) Par.?
mārkaṇḍeya uvāca / (6.1) Par.?
svaputrikāmabhigantumicchanpūrvaṃ pitāmahaḥ / (6.2) Par.?
śaptastu devadevena kopāviṣṭena sattama // (6.3) Par.?
vedāstava vinaśyanti jñānaṃ ca kamalāsana / (7.1) Par.?
apūjyaḥ sarvalokānāṃ bhaviṣyasi na saṃśayaḥ // (7.2) Par.?
evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā / (8.1) Par.?
revāyā uttare kūle snātvā varṣaśatatrayam / (8.2) Par.?
toṣayāmāsa deveśaṃ tuṣṭaḥ provāca śaṅkaraḥ // (8.3) Par.?
pūjyastvaṃ bhavitā loke prāpte parvaṇi parvaṇi / (9.1) Par.?
ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha // (9.2) Par.?
śrīmārkaṇḍeya uvāca / (10.1) Par.?
tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt / (10.2) Par.?
sarvapāpaharaṃ puṇyaṃ sarvatīrtheṣvanuttamam // (10.3) Par.?
tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ / (11.1) Par.?
amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ // (11.2) Par.?
piṇḍadānena caikena tilatoyena vā nṛpa / (12.1) Par.?
tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ // (12.2) Par.?
kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet / (13.1) Par.?
avāpya tṛptiṃ tatpūrve valganti ca hasanti ca // (13.2) Par.?
sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam / (14.1) Par.?
tatphalaṃ samavāpnoti darśe tatra na saṃśayaḥ // (14.2) Par.?
paitāmahe naraḥ snātvā pūjayanpārvatīpatim / (15.1) Par.?
mucyate nātra sandehaḥ pātakaiścopapātakaiḥ // (15.2) Par.?
tatra tīrthe mṛtānāṃ tu narāṇāṃ bhāvitātmanām / (16.1) Par.?
anivartikā gatī rājanrudralokādasaṃśayam // (16.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ // (17.1) Par.?
Duration=0.06756591796875 secs.