Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 277.2 sthūlāsrakaṇahāreṇa bhūṣayantī kucasthalam //
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 889.1 tāsāṃ hāraiśca hāsaiśca dantapatraiśca subhruvām /
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1053.1 kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ /
BhāMañj, 1, 1060.2 hāreṣu taptaniśvāsairglāniprāpteṣu māninām //
BhāMañj, 1, 1280.1 śuśubhe śaśiśubhreṇa hāreṇa hariṇekṣaṇā /
BhāMañj, 5, 21.1 uvācāsivraṇaluṭhanmuktāhāre 'tha vakṣasi /
BhāMañj, 5, 122.1 kṣamāvaravadhūhārāḥ kuravo gatakilbiṣāḥ /
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 313.2 hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam //
BhāMañj, 5, 328.2 sevyamāna iva sphāratārahāro vyarājata //
BhāMañj, 6, 400.1 sa babhau gatilolena hāreṇa tuhinatviṣā /
BhāMañj, 7, 705.1 tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ /
BhāMañj, 7, 706.2 hāreṣu phullito rājñāṃ śaṅkheṣu phalito 'bhavat //
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 12, 91.1 tā bhūmipālalalanāḥ saralāyatākṣyo netrāmbunirjharavinirjitatārahārāḥ /
BhāMañj, 13, 260.1 atikaṅkaṇakeyūrahāraṃ rājñāṃ vibhūṣaṇam /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1096.1 akaṅkaṇam ahāraṃ ca śayyāyāṃ vartate vapuḥ /
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /