Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 4, 10.0 vāyo śukro ayāmi te vihi hotrā avītā vāyo śataṃ harīṇām indraś ca vāyav eṣāṃ somānām ā cikitāna sukratū ā no viśvābhir ūtibhis tyam u vo aprahaṇam apa tyaṃ vṛjinaṃ ripum ambitame nadītama ity ānuṣṭubham praugam eti ca preti ca śukravac caturthe 'hani caturthasyāhno rūpam //
Taittirīyasaṃhitā
TS, 2, 2, 12, 25.1 vāyo śataṃ harīṇāṃ yuvasva poṣyānām /
Ṛgveda
ṚV, 4, 48, 5.1 vāyo śataṃ harīṇāṃ yuvasva poṣyāṇām /
ṚV, 5, 33, 2.1 sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ /
ṚV, 8, 24, 14.1 upo harīṇām patiṃ dakṣam pṛñcantam abravam /
ṚV, 8, 24, 17.1 indra sthātar harīṇāṃ nakiṣ ṭe pūrvyastutim /
ṚV, 8, 25, 23.1 tā me aśvyānāṃ harīṇāṃ nitośanā /
ṚV, 8, 33, 12.2 vṛṣā dadhanve vṛṣaṇaṃ nadīṣv ā tubhyaṃ sthātar harīṇām //
ṚV, 8, 46, 1.2 smasi sthātar harīṇām //
ṚV, 10, 23, 1.1 yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃ vivratānām /
Mahābhārata
MBh, 3, 43, 7.1 daśa vājisahasrāṇi harīṇāṃ vātaraṃhasām /
MBh, 3, 267, 5.2 koṭīsahasram ugrāṇāṃ harīṇāṃ samakarṣata //
MBh, 3, 267, 7.2 pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām //
MBh, 3, 268, 23.1 tataḥ sarvābhisāreṇa harīṇāṃ vātaraṃhasām /
MBh, 3, 268, 25.1 karabhāruṇagātrāṇāṃ harīṇāṃ yuddhaśālinām /
Rāmāyaṇa
Rām, Bā, 16, 17.1 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpinām /
Rām, Ki, 11, 29.2 harīṇām īśvaro vālī sarveṣāṃ vanacāriṇām //
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 34, 2.2 harīṇām īśvaraḥ śrotuṃ tava vaktrād viśeṣataḥ //
Rām, Ki, 55, 8.2 harīṇām iyam ajñātā vipattiḥ sahasāgatā //
Rām, Ki, 66, 5.1 harīṇām utthito madhyāt samprahṛṣṭatanūruhaḥ /
Rām, Su, 14, 32.2 saṃśritya tasminniṣasāda vṛkṣe balī harīṇām ṛṣabhastarasvī //
Rām, Su, 49, 12.1 tāṃ harīṇāṃ sahasrāṇi śatāni niyutāni ca /
Rām, Su, 60, 2.1 śrutvā hanumato vākyaṃ harīṇāṃ pravaro 'ṅgadaḥ /
Rām, Yu, 1, 15.2 samudrapāragamane harīṇāṃ kim ivottaram //
Rām, Yu, 18, 24.1 vṛtaḥ koṭisahasreṇa harīṇāṃ samupasthitaḥ /
Rām, Yu, 18, 26.2 harīṇāṃ vāhinīmukhyo nadīṃ haimavatīm anu //
Rām, Yu, 31, 33.2 dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat //
Rām, Yu, 34, 24.1 rākṣasānāṃ ca ninadair harīṇāṃ cāpi garjitaiḥ /
Rām, Yu, 45, 40.1 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata /
Rām, Yu, 46, 13.2 babhūva tumulaḥ śabdo harīṇāṃ rakṣasāṃ yudhi //
Rām, Yu, 48, 69.1 rākṣasāṃstarpayiṣyāmi harīṇāṃ māṃsaśoṇitaiḥ /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 55, 10.1 tato harīṇāṃ tad anīkam ugraṃ dudrāva śūlaṃ niśitaṃ pragṛhya /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 110.2 vyāvidhya taṃ mudgaram ugravegaṃ vidrāvayāmāsa camūṃ harīṇām //
Rām, Yu, 57, 78.1 śailasaṃghātasaṃkāśo harīṇām uttamo 'ṅgadaḥ /
Rām, Yu, 83, 16.1 adya yuddhapracaṇḍānāṃ harīṇāṃ drumayodhinām /
Rām, Yu, 92, 27.1 harīṇāṃ cāśmanikaraiḥ śaravarṣaiśca rāghavāt /
Rām, Yu, 95, 2.1 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam /
Rām, Yu, 111, 4.2 harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat //
Rām, Yu, 114, 3.1 rāghavasya harīṇāṃ ca katham āsīt samāgamaḥ /