Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Ānandakanda
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 1, 1, 22.0 māñjiṣṭhahāridra itarayoḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 66.1 hāridraṃ kauśeyaṃ vā vaiśyasya //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 2.0 hāridraṃ vaiśyasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 11.0 yadi vāsāṃsi vasīran raktāni vasīran kāṣāyaṃ brāhmaṇo māñjiṣṭhaṃ kṣatriyo hāridraṃ vaiśyaḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
Arthaśāstra
ArthaŚ, 2, 13, 15.1 śuddhasyaiko hāridrasya suvarṇo varṇakaḥ //
Carakasaṃhitā
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 20, 14.0 pittavikārāṃścatvāriṃśatam ata ūrdhvamanuvyākhyāsyāmaḥ oṣaśca ploṣaśca dāhaśca davathuśca dhūmakaśca amlakaśca vidāhaśca antardāhaśca aṃsadāhaśca ūṣmādhikyaṃ ca atisvedaśca aṅgasvedaśca aṅgagandhaśca aṅgāvadaraṇaṃ ca śoṇitakledaśca māṃsakledaśca tvagdāhaśca māṃsadāhaśca tvagavadaraṇaṃ ca carmadalanaṃ ca raktakoṭhaśca raktavisphoṭaśca raktapittaṃ ca raktamaṇḍalāni ca haritatvaṃ ca hāridratvaṃ ca nīlikā ca kakṣā ca kāmalā ca tiktāsyatā ca lohitagandhāsyatā ca pūtimukhatā ca tṛṣṇādhikyaṃ ca atṛptiśca āsyavipākaśca galapākaśca akṣipākaśca gudapākaśca meḍhrapākaśca jīvādānaṃ ca tamaḥpraveśaśca haritahāridranetramūtravarcastvaṃ ca iti catvāriṃśatpittavikārāḥ pittavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 7, 7.3 amarṣaḥ krodhaḥ saṃrambhaś cāsthāne śastraloṣṭakaśākāṣṭhamuṣṭibhir abhihananaṃ sveṣāṃ pareṣāṃ vā abhidravaṇaṃ pracchāyaśītodakānnābhilāṣaḥ saṃtāpaś cātivelaṃ tāmrahāritahāridrasaṃrabdhākṣatā pittopaśayaviparyāsād anupaśayatā ca iti pittonmadaliṅgāni bhavanti /
Ca, Nid., 8, 8.2 abhīkṣṇamapasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam avakūjantam āsphālayantaṃ bhūmiṃ haritahāridratāmranakhanayanavadanatvacaṃ rudhirokṣitograbhairavādīptaruṣitarūpadarśinaṃ pittalānupaśayaṃ viparītopaśayaṃ ca pittenāpasmarantaṃ vidyāt /
Ca, Indr., 3, 6.6 tasya ceccakṣuṣī prakṛtihīne vikṛtiyukte 'tyutpiṇḍite 'tipraviṣṭe 'tijihme 'tiviṣame 'timuktabandhane 'tiprasrute satatonmiṣite satatanimiṣite nimiṣonmeṣātipravṛtte vibhrāntadṛṣṭike viparītadṛṣṭike hīnadṛṣṭike vyastadṛṣṭike nakulāndhe kapotāndhe 'lātavarṇe kṛṣṇapītanīlaśyāvatāmraharitahāridraśuklavaikārikāṇāṃ varṇānām anyatamenātiplute vā syātāṃ tadā parāsuriti vidyāt /
Ca, Indr., 3, 6.8 tasya cedudare sirāḥ prakāśerañ śyāvatāmranīlahāridraśuklā vā syuḥ parāsuriti vidyāt /
Ca, Cik., 3, 98.1 hāridramūtranetratvaṃ dāhastṛṣṇā bhramo 'ruciḥ /
Ca, Cik., 4, 20.1 hāridranīlaharitatāmrair varṇair upadrutam /
Mahābhārata
MBh, 3, 186, 67.1 keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā /
MBh, 4, 38, 26.2 hāridravarṇāḥ sunasāḥ pītāḥ sarvāyasāḥ śarāḥ //
MBh, 4, 38, 50.1 hāridravarṇā ye tvete hemapuṅkhāḥ śilāśitāḥ /
MBh, 7, 22, 10.1 hāridrasamavarṇāstu javanā hemamālinaḥ /
MBh, 12, 271, 33.2 raktaṃ punaḥ sahyataraṃ sukhaṃ tu hāridravarṇaṃ susukhaṃ ca śuklam //
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 41.1 hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṃcaran vai /
MBh, 12, 271, 66.1 hāridravarṇe rakte vā vartamānastu pārthiva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 41.1 manthānupānaḥ kṣaireyo hāridraḥ kaṭutailavān /
AHS, Śār., 5, 74.2 tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet //
AHS, Nidānasthāna, 3, 6.1 raktahāridraharitavarṇatā nayanādiṣu /
AHS, Nidānasthāna, 6, 19.2 deho haritahāridro raktanetrakapolatā //
AHS, Nidānasthāna, 7, 37.1 yavamadhyā haritpītahāridratvaṅnakhādayaḥ /
AHS, Nidānasthāna, 8, 8.1 pittena pītam asitaṃ hāridraṃ śādvalaprabham /
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 11, 45.1 hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ /
AHS, Nidānasthāna, 12, 26.2 aruṇābhaṃ vivarṇaṃ vā nīlahāridrarājimat //
AHS, Nidānasthāna, 13, 3.2 pāṇḍuhāridraharitān pāṇḍutvaṃ teṣu cādhikam //
AHS, Nidānasthāna, 13, 16.2 hāridranetramūtratvaṅnakhavaktraśakṛttayā //
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Cikitsitasthāna, 16, 47.1 hāridranetramūtratvak śvetavarcās tadā naraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 37.1 nailahāridrakausumbhavāsorāśim adāpayat /
Suśrutasaṃhitā
Su, Sū., 29, 70.2 hāridraṃ bhojanaṃ vāpi yasya syāt pāṇḍurogiṇaḥ //
Su, Utt., 58, 23.1 mūtraṃ hāridramathavā saraktaṃ raktam eva vā /
Su, Utt., 59, 5.1 hāridramuṣṇaṃ raktaṃ vā muṣkamehanabastibhiḥ /
Garuḍapurāṇa
GarPur, 1, 147, 19.3 tena hāridranetratvaṃ sannipātodbhave jvare //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 156, 37.2 yavamadhyā haritpītahāridratvaṅnakhādayaḥ //
GarPur, 1, 157, 8.2 pittena pītam aśitaṃ hāridraṃ śādvalaprabham //
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 161, 27.1 aruṇābhaṃ vicitrābhaṃ nīlahāridrarājitam /
GarPur, 1, 162, 4.1 svayaṃ haridrā hāridraṃ pāṇḍutvaṃ teṣu cādhikam /
GarPur, 1, 162, 17.1 hāridramūtranetratvaṃ mukhaṃ raktaṃ śakṛttathā /
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 168, 11.1 hāridraṃ haritatvaṃ ca pittaliṅgānvitairnaraḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 226.4 hāridraṃ kauśeyaṃ vā vaiśyasya //
Ānandakanda
ĀK, 2, 1, 239.1 ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //