Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 63.1 pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukamutsasarja /
BCar, 9, 22.2 dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum //
BCar, 13, 26.2 harṣeṇa kaścidvṛṣavannanarda kaścit prajajvāla tanūruhebhyaḥ //
Carakasaṃhitā
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Śār., 8, 40.6 tathāsyā harṣeṇāpyāyyante prāṇāḥ //
Mahābhārata
MBh, 1, 68, 15.7 harṣeṇotphullanayano rājānaṃ cānvavaikṣata /
MBh, 1, 192, 17.7 ullalāsa sa harṣeṇa saṃtoṣabharito nṛpaḥ /
MBh, 3, 23, 38.2 śaṅkhaṃ pradhmāpya harṣeṇa suhṛdaḥ paryaharṣayam //
MBh, 3, 44, 26.2 harṣeṇotphullanayano na cātṛpyata vṛtrahā //
MBh, 3, 81, 104.3 yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ //
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 242, 19.2 harṣeṇa mahatā yukto viduraṃ pratyabhāṣata //
MBh, 3, 277, 11.1 agnihotrāt samutthāya harṣeṇa mahatānvitā /
MBh, 5, 92, 28.2 samprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā //
MBh, 5, 136, 18.2 samāliṅgya ca harṣeṇa nṛpā yāntu parasparam //
MBh, 5, 193, 53.3 pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ //
MBh, 6, 115, 18.3 ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam //
MBh, 7, 17, 2.1 te kirīṭinam āyāntaṃ dṛṣṭvā harṣeṇa māriṣa /
MBh, 7, 38, 9.2 harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram //
MBh, 7, 87, 62.1 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ /
MBh, 7, 112, 35.2 harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare //
MBh, 7, 155, 2.1 vāsudevastu harṣeṇa mahatābhipariplutaḥ /
MBh, 7, 165, 48.1 harṣeṇa mahatā yukto bhāradvāje nipātite /
MBh, 7, 165, 65.1 etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ /
MBh, 8, 35, 50.2 harṣeṇa mahatā yukte parigṛhya parasparam //
MBh, 9, 18, 28.1 ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ /
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 10, 3, 25.2 vimuktayugyakavacā harṣeṇa ca samanvitāḥ /
MBh, 12, 16, 13.2 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate //
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 220, 116.2 vijitya sarvān asurān surādhipo nananda harṣeṇa babhūva caikarāṭ //
MBh, 12, 306, 16.2 cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha //
MBh, 13, 51, 23.2 harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ //
MBh, 14, 12, 5.1 harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate /
Rāmāyaṇa
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Ay, 7, 4.2 uttamenābhisaṃyuktā harṣeṇārthaparā satī //
Rām, Ay, 7, 6.1 vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 36, 23.1 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ /
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 95, 14.1 tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 19.1 harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 202.1 tato vicitraśastrāṇāṃ harṣeṇa sphuṭatām iva /
BKŚS, 18, 416.2 asmatsaṃprāptiharṣeṇa jātāḥ kaṇṭhopakaṇṭhagāḥ //
Matsyapurāṇa
MPur, 147, 26.2 varāṅgī svasutaṃ dṛṣṭvā harṣeṇāpūritā tadā //
Suśrutasaṃhitā
Su, Sū., 27, 5.12 hṛdyavasthitamanekakāraṇotpannaṃ śokaśalyaṃ harṣeṇeti //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
Mugdhāvabodhinī
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 2.3 dṛṣṭvā kuṇḍasya māhātmyaṃ rājñī harṣeṇa pūritā //
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /