Occurrences

Aṣṭādhyāyī
Aṣṭāṅgahṛdayasaṃhitā
Kāśikāvṛtti

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 8.1 mukhanāsikāvacano 'nunāsikaḥ //
Aṣṭādhyāyī, 1, 3, 2.0 upadeśe 'janunāsika it //
Aṣṭādhyāyī, 6, 1, 126.0 āṅo 'nunāsikaś chandasi //
Aṣṭādhyāyī, 6, 4, 15.0 anunāsikasya kvijhaloḥ kṅiti //
Aṣṭādhyāyī, 6, 4, 19.0 chvoḥ śūḍ anunāsike ca //
Aṣṭādhyāyī, 6, 4, 37.0 anudāttopadeśavanatitanotyādīnām anunāsikalopo jhali kṅiti //
Aṣṭādhyāyī, 6, 4, 41.0 viḍvanor anunāsikasya āt //
Aṣṭādhyāyī, 7, 4, 85.0 nug ato 'nunāsikāntasya //
Aṣṭādhyāyī, 8, 3, 2.0 atrānunāsikaḥ pūrvasya tu vā //
Aṣṭādhyāyī, 8, 3, 4.0 anunāsikāt paro 'nusvāraḥ //
Aṣṭādhyāyī, 8, 4, 45.0 yaro 'nunāsike 'nunāsiko vā //
Aṣṭādhyāyī, 8, 4, 45.0 yaro 'nunāsike 'nunāsiko vā //
Aṣṭādhyāyī, 8, 4, 57.0 aṇo 'pragṛhyasya anunāsikaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 19, 27.1 sānunāsikavāditvaṃ pūtināsaḥ śirovyathā /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.1 mukhasahitā nāsikā mukhanāsikā tayā ya uccāryate varṇaḥ so 'nunāsikasañjño bhavati /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.8 anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 8.1, 1.8 anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi ity evamādayaḥ //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.10 antaḥsthā dviprabhedāḥ rephavarjitā yavalāḥ sānunāsikā niranunāsikāś ca /