Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 14.1 vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham /
MBh, 1, 50, 10.2 pradakṣiṇāvartaśikhaḥ pradīpto havyaṃ tavedaṃ hutabhug vaṣṭi devaḥ //
MBh, 1, 73, 11.2 ādhūnvany vidhūnvanyā havyaṃ kavyaṃ ca yācake /
MBh, 1, 155, 36.2 yājena śrapitaṃ havyam upayājena mantritam /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 220, 28.2 tvayi havyaṃ ca kavyaṃ ca yathāvat sampratiṣṭhitam //
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 154, 10.3 pūjyamānāśca vardhante havyakavyairyathāvidhi //
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 184, 14.1 nāśrotriyaṃ devahavye niyuñjyān moghaṃ parā siñcati tādṛśo hi /
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 212, 4.2 hutaṃ vahati yo havyam asya lokasya pāvakaḥ //
MBh, 3, 212, 8.2 devānāṃ vaha havyaṃ tvam ahaṃ vīra sudurbalaḥ /
MBh, 3, 212, 19.2 āhūtaḥ sarvabhūtānāṃ havyaṃ vahati sarvadā //
MBh, 3, 212, 30.2 pāvito vividhair mantrair havyaṃ vahati dehinām //
MBh, 3, 213, 29.2 havyaṃ gṛhītvā vahniṃ ca praviśantaṃ divākaram //
MBh, 3, 213, 39.2 juhuvus te mahātmāno havyaṃ sarvadivaukasām //
MBh, 3, 213, 41.1 sa tatra vividhaṃ havyaṃ pratigṛhya hutāśanaḥ /
MBh, 3, 220, 5.2 havyaṃ kavyaṃ ca yat kiṃcid dvijā mantrapuraskṛtam /
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 15, 2.1 vivardhitaśca ṛṣibhir havyaiḥ kavyaiśca bhāmini /
MBh, 5, 106, 5.1 hutaṃ yatomukhair havyaṃ sarpate sarvatodiśam /
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 12, 37, 42.1 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ /
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 63, 6.2 havyaṃ kavyaṃ yāni cānyāni rājan deyānyadeyāni bhavanti tasmin //
MBh, 12, 67, 5.2 nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 220, 117.2 himāpaho havyam udāvahaṃstvaraṃs tathāmṛtaṃ cārpitam īśvarāya ha //
MBh, 12, 235, 7.2 tathāsyātithayaḥ pūjyā havyakavyavahāḥ sadā //
MBh, 12, 235, 8.3 teṣāṃ havyaṃ ca kavyaṃ cāpyarhaṇārthaṃ vidhīyate //
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 273, 33.2 ityuktaḥ pratijagrāha tad vaco havyakavyabhuk /
MBh, 12, 282, 12.1 ajihmair aśaṭhakrodhair havyakavyaprayoktṛbhiḥ /
MBh, 12, 284, 38.2 dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa //
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 323, 53.1 evaṃ sutapasā caiva havyakavyaistathaiva ca /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 328, 29.1 namasva havyadaṃ viṣṇuṃ tathā śaraṇadaṃ nama /
MBh, 12, 328, 29.2 varadaṃ namasva kaunteya havyakavyabhujaṃ nama //
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 332, 12.2 vidyāsahāyo yatrāste bhagavān havyakavyabhuk //
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 13, 10, 29.2 havyakavyavidhiṃ kṛtsnam uktaṃ tena tapasvinā //
MBh, 13, 10, 50.3 bṛsyāṃ darbheṣu havye ca kavye ca munisattama //
MBh, 13, 18, 48.2 somo yaṣṭā yacca havyaṃ haviśca rakṣā dīkṣā niyamā ye ca kecit //
MBh, 13, 23, 3.3 havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syāt pitāmaha //
MBh, 13, 23, 6.2 na brāhmaṇaḥ sādhayate havyaṃ daivāt prasidhyati /
MBh, 13, 32, 16.2 voḍhāro havyakavyānāṃ tānnamasyāmi yādava //
MBh, 13, 47, 32.2 havyaṃ kavyaṃ ca yaccānyad dharmayuktaṃ bhaved gṛhe //
MBh, 13, 65, 14.1 utpanne ca purā havye kuśikarṣiḥ paraṃtapa /
MBh, 13, 68, 14.3 havyakavyavyapetāya na deyā gauḥ kathaṃcana //
MBh, 13, 75, 21.2 samyak tāḥ syur havyakavyaughavatyas tāsām ukṣṇāṃ jyāyasāṃ saṃpradānam //
MBh, 13, 76, 33.1 havyaṃ kavyaṃ tarpaṇaṃ śāntikarma yānaṃ vāso vṛddhabālasya puṣṭim /
MBh, 13, 80, 16.1 brahmaṇā varadattāstā havyakavyapradāḥ śubhāḥ /
MBh, 13, 82, 18.2 tato yajñāḥ pravartante havyaṃ kavyaṃ ca sarvaśaḥ //
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 84, 52.1 ityuktaḥ sa tathetyuktvā bhagavān havyakavyabhuk /
MBh, 13, 85, 24.2 sarvakāmadam ityāhustatra havyam udāvahat //
MBh, 13, 90, 36.2 yaṃ manyate naiva śatruṃ na mitraṃ taṃ madhyasthaṃ bhojayeddhavyakavye //
MBh, 13, 91, 42.1 nivāpe havyakavye vā garhitaṃ ca śvadarśanam /
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
MBh, 14, 53, 9.1 hotāram api havyaṃ ca viddhi māṃ bhṛgunandana /