Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Paramānandīyanāmamālā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 23, 4.2 havyavāhaṃ havāmahe sa no muñcatv aṃhasaḥ //
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 18, 4, 1.2 avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke //
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 18.1 havyavāham abhimātiṣāhaṃ rakṣohaṇaṃ pṛtanāsu jiṣṇum /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 8, 7.0 havyavāham iti sviṣṭakṛtam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.2 devā dūtaṃ cakrire havyavāham /
Taittirīyasaṃhitā
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
Ṛgveda
ṚV, 1, 44, 8.2 kaṇvāsas tvā sutasomāsa indhate havyavāhaṃ svadhvara //
ṚV, 3, 5, 10.2 yadī bhṛgubhyaḥ pari mātariśvā guhā santaṃ havyavāhaṃ samīdhe //
ṚV, 3, 10, 9.2 havyavāham amartyaṃ sahovṛdham //
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 3, 29, 7.2 yaṃ devāsa īḍyaṃ viśvavidaṃ havyavāham adadhur adhvareṣu //
ṚV, 4, 8, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
ṚV, 6, 15, 4.2 vipraṃ na dyukṣavacasaṃ suvṛktibhir havyavāham aratiṃ devam ṛñjase //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 7, 10, 3.2 susaṃdṛśaṃ supratīkaṃ svañcaṃ havyavāham aratim mānuṣāṇām //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 102, 17.2 havyavāham amartyam //
ṚV, 8, 102, 18.2 havyavāhaṃ ni ṣedire //
ṚV, 10, 46, 4.2 viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu //
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 118, 9.1 taṃ tvā gīrbhir urukṣayā havyavāhaṃ sam īdhire /
Mahābhārata
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 155, 30.3 yājastu yajatāṃ śreṣṭho havyavāham atarpayat /
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 1, 215, 11.107 havyavāham idaṃ vākyam uvāca prahasann iva /
MBh, 1, 223, 11.2 ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha //
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 14.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 1, 223, 24.4 etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān //
MBh, 2, 30, 19.2 upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava //
MBh, 3, 207, 8.1 āśramastho mahābhāgo havyavāhaṃ viśeṣayan /
MBh, 3, 210, 15.2 spardhayā havyavāhānāṃ nighnantyete haranti ca //
MBh, 3, 211, 6.1 ūrjaskarān havyavāhān suvarṇasadṛśaprabhān /
MBh, 3, 212, 10.2 atharvāṇaṃ tathā cāpi havyavāho 'bravīd vacaḥ //
MBh, 3, 249, 9.2 śoṇāśvayukteṣu ratheṣu sarve makheṣu dīptā iva havyavāhāḥ //
MBh, 3, 254, 18.2 tyajet prāṇān praviśeddhavyavāhaṃ na tvevaiṣa vyāhared dharmabāhyam /
MBh, 3, 260, 1.3 havyavāhaṃ puraskṛtya brahmāṇaṃ śaraṇaṃ gatāḥ //
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 5.1 sṛṣṭvā lokāṃstrīn imān havyavāha prāpte kāle pacasi punaḥ samiddhaḥ /
MBh, 5, 16, 9.2 evaṃ stuto havyavāho bhagavān kavir uttamaḥ /
MBh, 7, 164, 86.2 ṛṣayo 'bhyāgamaṃstūrṇaṃ havyavāhapurogamāḥ //
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 12, 273, 32.2 brahmahatyā havyavāha vyetu te mānaso jvaraḥ //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 27.3 tvatsaṃsparśāt sarvaloko bibhety aśraddheyaṃ vadase havyavāha //
MBh, 14, 63, 16.2 ūṣuḥ pratītāḥ kuśasaṃstareṣu yathādhvareṣu jvalitā havyavāhāḥ //
Rāmāyaṇa
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Kirātārjunīya
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kūrmapurāṇa
KūPur, 1, 11, 129.1 havyavāhāntarāgādiḥ havyavāhasamudbhavā /
KūPur, 1, 11, 129.1 havyavāhāntarāgādiḥ havyavāhasamudbhavā /
KūPur, 2, 33, 126.1 athāvasathyād bhagavān havyavāho maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 4, 45.2 ṛturvahnirhavyavāhaḥ sāvitraḥ śuddha eva ca //
LiPur, 1, 21, 38.2 namo havyāya kavyāya havyavāhāya vai namaḥ //
LiPur, 2, 5, 35.2 kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ //
Matsyapurāṇa
MPur, 5, 23.2 draviṇo havyavāhaśca dharaputrāv ubhau smṛtau //
MPur, 51, 4.2 pavamānātmajo hy agnirhavyavāhaḥ sa ucyate //
MPur, 51, 5.1 pāvakaḥ saharakṣastu havyavāhamukhaḥ śuciḥ /
MPur, 51, 8.2 vaiśvānaro havyavāho vahanhavyaṃ mamāra saḥ //
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 167, 51.2 ahamagnirhavyavāho yādasāṃ patiravyayaḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 8.1 saptodarcir appittaṃ ca havyavāhāśuśukṣaṇī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 29.1 havyavāhamukhe sarve te yāsyanty avicāritam /
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 78, 27.2 pūjite havyavāhe tu dāridryaṃ naiva jāyate //
SkPur (Rkh), Revākhaṇḍa, 86, 1.4 havyavāhena rājendra sthāpitaḥ piṅgaleśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 2.2 havyavāhena bhagavannīśvaraḥ sthāpitaḥ katham /
SkPur (Rkh), Revākhaṇḍa, 86, 4.1 havyavāhamukhe kṣiptaṃ rudreṇāmitatejasā /
SkPur (Rkh), Revākhaṇḍa, 86, 9.2 havyavāha bhavārogo matprasādācca satvaram /
SkPur (Rkh), Revākhaṇḍa, 86, 10.2 anantaraṃ havyavāhaḥ sasnau revājale tvaran //
SkPur (Rkh), Revākhaṇḍa, 86, 13.1 havyavāhena bhūpaivaṃ sthāpitaḥ piṅgaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 17.2 havyavāhamukhe sarvaṃ prakṣipyāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 131, 24.3 havyavāhamukhaṃ sarve te yāsyantyavicāritāḥ //