Occurrences

Ṛgveda
Śāṅkhāyanaśrautasūtra

Ṛgveda
ṚV, 1, 12, 2.1 agnim agniṃ havīmabhiḥ sadā havanta viśpatim /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 131, 6.1 uto no asyā uṣaso juṣeta hy arkasya bodhi haviṣo havīmabhiḥ svarṣātā havīmabhiḥ /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 2, 33, 5.1 havīmabhir havate yo havirbhir ava stomebhī rudraṃ diṣīya /
ṚV, 6, 63, 4.2 pra hotā gūrtamanā urāṇo 'yukta yo nāsatyā havīman //
ṚV, 7, 56, 15.1 yadi stutasya maruto adhīthetthā viprasya vājino havīman /
ṚV, 7, 83, 4.2 brahmāṇy eṣāṃ śṛṇutaṃ havīmani satyā tṛtsūnām abhavat purohitiḥ //
ṚV, 10, 64, 4.2 aja ekapāt suhavebhir ṛkvabhir ahiḥ śṛṇotu budhnyo havīmani //
ṚV, 10, 92, 12.1 uta sya na uśijām urviyā kavir ahiḥ śṛṇotu budhnyo havīmani /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //