Occurrences

Atharvaveda (Śaunaka)
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Kathāsaritsāgara
Rājanighaṇṭu
Smaradīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 70, 2.1 yathā hastī hastinyāḥ padena padam udyuje /
AVŚ, 9, 3, 17.2 mitā pṛthivyāṃ tiṣṭhasi hastinīva padvatī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 27.2 hastinyāḥ sthairyakṛd bāḍham uṣṇaṃ tv aikaśaphaṃ laghu //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 305.1 tataḥ sapadi nirmāya hastinīrūpam ātmanā /
BKŚS, 5, 311.2 tvam avantipates tasmād abhavye hastinī bhava //
BKŚS, 5, 316.1 sāhaṃ bhadravatī jātā mahāsenasya hastinī /
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
BKŚS, 19, 166.1 avatīrya ca hastinyāḥ sa rājānam avandata /
Kāmasūtra
KāSū, 2, 1, 1.2 nāyikā punarmṛgī vaḍavā hastinī ceti //
KāSū, 2, 6, 2.1 avahrāsayantīva hastinī nīcarate //
KāSū, 2, 6, 14.1 etena nīcatararate api hastinyāḥ //
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
KāSū, 5, 4, 1.8 etenaiva vaḍavāhastinīviṣayaścoktaḥ //
KāSū, 7, 2, 34.0 kokilākṣaphalapralepo hastinyāḥ saṃhatam ekarātraṃ karoti //
Suśrutasaṃhitā
Su, Sū., 45, 58.2 hastinyā madhuraṃ vṛṣyaṃ kaṣāyānurasaṃ guru //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 344.1 gajo hastī karībhaś ca kareṇur hastinī smṛtā /
Kathāsaritsāgara
KSS, 2, 5, 18.1 triṣaṣṭiyojanānyadya yāsyāmītyāha hastinī /
KSS, 2, 5, 33.2 pītvā taddoṣataḥ prāpa pañcatāṃ hastinī kṣaṇāt //
KSS, 2, 5, 35.2 iyantaṃ kālamabhavaṃ śāpadoṣeṇa hastinī //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 15.1 madhuraṃ hastinīkṣīraṃ vṛṣyaṃ guru kaṣāyakam /
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 70.1 hastinīnavanītaṃ tu kaṣāyaṃ śītalaṃ laghu /
RājNigh, Kṣīrādivarga, 82.1 nihanti hastinīsarpiḥ kaphapittaviṣakrimīn /
RājNigh, Siṃhādivarga, 17.1 ibhī tu kariṇī jñeyā hastinī dhenukā vaśā /
Smaradīpikā
Smaradīpikā, 1, 29.2 padminī citriṇī caiva śaṅkhinī hastinī tathā /
Smaradīpikā, 1, 41.1 hastinī yathā sthūlākṛtiḥ sthūlapayodharā ca sthūlādharā sthūlanitambabimbā /
Smaradīpikā, 1, 44.2 lubdhā pīnastanī kruddhā hastinī sā prakīrtitā //
Smaradīpikā, 1, 45.2 śaṅkhinī krūravāṇī ca meghavāṇī ca hastinī //
Smaradīpikā, 1, 46.2 śaṅkhinī mukhaśobhā ca kaṭiśobhā ca hastinī //
Smaradīpikā, 1, 47.2 śaṅkhinī mīnagandhā ca madagandhā ca hastinī //
Smaradīpikā, 1, 48.2 śaṅkhinī ghoranidrā ca gajanidrā ca hastinī //
Smaradīpikā, 1, 49.2 śaṅkhinī mīnabandhena gajabandhena hastinī //
Smaradīpikā, 1, 50.2 śaṅkhinī bahubhogā ca gajabhogā ca hastinī //
Smaradīpikā, 1, 52.1 śaṅkhinīṃ vṛṣabhaś caiva hastinīṃ tu hayas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /