Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.3 tāmrāddviguṇagandhena hyamlapiṣṭena tat punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 9.0 tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.2 darduraṃ nihitaṃ hyagnau kurute darduradhvanim //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 12.2 tatra dakṣiṇaśaile 'rkaśeṣād alpaguṇaṃ hi tat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 6.1 tenāhorātramapi svedayet ityabhiprāyaḥ eke tu dinatrayameva na tu rātrau svedanaṃ vihitam yato rātrāvadṛḍhatve dagdhādibhayāt tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.3 muktvaikaṃ rasarājaṃ ko'nyo'thāste jarāpaho hyaparaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.1 yadi pañcatvagataṃ hi sūtakaṃ bhakṣitaṃ syādamaratvakārakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 35.0 tathāhi yuktaṃ sūtasya sarvasya taptakhalve vimardanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.3 kṣārā mukhakarāḥ sarve sarve hyamlāḥ prabodhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 71.1 karpaṭena samāyuktā sā hi vajropamā bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.1 ke te doṣāḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.1 tiryakpātanamapyāha tathā hi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.1 athāparāṇyapi prasaṅgato likhyante tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 97.2 svedayeddolikāyantre hyamlavarge dinatrayam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 14.1 viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.1 śarāvo'tra lohamayaḥ manyante kecit tathāhyuktam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.1 anyatrāpi dṛśyate tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 2.0 sūtaḥ pāradaḥ śuddhaḥ saṃskāritaḥ saṃskārā hyasya pūrvaṃ kathitāḥ bubhukṣitaḥ kṣudhitaḥ kāritaḥ dravyairiti śeṣaḥ sa ca bhāgadvayaparimitaḥ tathā gandhasya dvau bhāgau tatheti grahaṇena gandhakasyāpi śodhanaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 3.0 saṃskārā hyasya pūrvaṃ kathitāḥ viṣamapi śuddhaṃ taccāpi pūrvaṃ vihitameva gandho gandhakastamapi śuddhaṃ kṛtvā grāhyam śāṇaṃ ṭaṅkaikaṃ pratyekamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.1 atra kvacidviparītatā dṛśyate tathāhi /