Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3860
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rasamukhakaraṇamāha kālakūṭa iti // (1) Par.?
kālakūṭaprabhṛtikaṃ viṣabhedaṃ tatparīkṣakasakāśād avagantavyam // (2) Par.?
kiṃcil lakṣaṇamapi likhyate yathā / (3.1) Par.?
ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham / (3.2) Par.?
kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam // (3.3) Par.?
vatsanābhaṃ pāṇḍuraṃ ca kiṃcid rūkṣaṃ ghanaṃ tathā / (4.1) Par.?
ghanaṃ guru ca nibiḍaṃ śṛṅgākāraṃ ca śṛṅgikam // (4.2) Par.?
pradīpanaṃ śikhiśikhākāraṃ ca gurucikkaṇam / (5.1) Par.?
cakrākāraṃ bhavedvakraṃ nīlaṃ hālāhalaṃ matam // (5.2) Par.?
brahmaputraḥ pāṇḍuraḥ syāt haridrābhaṃ haridrakam / (6.1) Par.?
citramutpalakandābhaṃ saktukaṃ saktuvad bhavet // (6.2) Par.?
saurāṣṭrikaṃ śaṅkhavarṇaṃ vijñeyaṃ viṣalakṣaṇam / (7.1) Par.?
iti // (7.2) Par.?
eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni // (8) Par.?
ṣoḍaśāṃśatātra ekasyaivetyarthaḥ // (9) Par.?
upaviṣeṣu lāṅgalīkakaravīrakam ahiphenam iti // (10) Par.?
ahiphenaṃ viṣamatsyasamudbhavamiti jñeyam // (11) Par.?
tathāhi / (12.1) Par.?
samudre caiva jāyante viṣamatsyāścaturvidhāḥ / (12.2) Par.?
tebhyaḥ phenaṃ samutpannam ahiphenaṃ caturvidham // (12.3) Par.?
kecidvadanti sarpāṇāṃ phenaṃ syādahiphenakam / (13.1) Par.?
yathā / (13.2) Par.?
dhāraṇaṃ śvetavarṇaṃ ca raktavarṇaṃ ca jārakam / (13.3) Par.?
sāraṇaṃ pītavarṇaṃ ca kṛṣṇavarṇaṃ ca māraṇam // (13.4) Par.?
viṣavaddhyuttamaṃ phenaṃ yujyate rasakarmaṇi / (14.1) Par.?
iti // (14.2) Par.?
kecit tu khākhasajaṃ kṣīraviśeṣamiti manyante tadabhāvāt // (15) Par.?
evaṃ sarvatra śeṣaṃ sugamam // (16) Par.?
mānamapyeteṣāṃ pūrvavat // (17) Par.?
Duration=0.053869009017944 secs.