Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 3.1 tvam eko hy asya sarvasya vidhānasya svayaṃbhuvaḥ /
ManuS, 1, 59.2 etaddhi matto 'dhijage sarvam eṣo 'khilaṃ muniḥ //
ManuS, 1, 83.2 kṛte tretādiṣu hy eṣām āyur hrasati pādaśaḥ //
ManuS, 1, 94.1 taṃ hi svayaṃbhūḥ svād āsyāt tapas taptvādito 'sṛjat /
ManuS, 1, 98.2 sa hi dharmārtham utpanno brahmabhūyāya kalpate //
ManuS, 1, 99.1 brāhmaṇo jāyamāno hi pṛthivyām adhijāyate /
ManuS, 1, 101.2 ānṛśaṃsyād brāhmaṇasya bhuñjate hītare janāḥ //
ManuS, 2, 2.2 kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ //
ManuS, 2, 4.2 yad yaddhi kurute kiṃcit tat tat kāmasya ceṣṭitam //
ManuS, 2, 7.2 sa sarvo 'bhihito vede sarvajñānamayo hi saḥ //
ManuS, 2, 9.1 śrutismṛtyuditaṃ dharmam anutiṣṭhan hi mānavaḥ /
ManuS, 2, 10.2 te sarvārtheṣv amīmāṃsye tābhyāṃ dharmo hi nirbabhau //
ManuS, 2, 14.2 ubhāv api hi tau dharmau samyag uktau manīṣibhiḥ //
ManuS, 2, 40.1 naitair apūtair vidhivad āpady api hi karhicit /
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 2, 55.1 pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati /
ManuS, 2, 71.2 saṃhatya hastāv adhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ //
ManuS, 2, 105.2 nānurodho 'sty anadhyāye homamantreṣu caiva hi //
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
ManuS, 2, 113.2 āpady api hi ghorāyāṃ na tv enām iriṇe vapet //
ManuS, 2, 120.1 ūrdhvaṃ prāṇā hy utkrāmanti yūnaḥ sthavira āyati /
ManuS, 2, 124.2 nāmnām svarūpabhāvo hi bhobhāva ṛṣibhiḥ smṛtaḥ //
ManuS, 2, 146.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 163.1 sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate /
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 2, 171.2 na hy asmin yujyate karma kiṃcid ā mauñjibandhanāt //
ManuS, 2, 172.2 śūdreṇa hi samas tāvad yāvad vede na jāyate //
ManuS, 2, 180.2 kāmāddhi skandayan reto hinasti vratam ātmanaḥ //
ManuS, 2, 214.2 pramadā hy utpathaṃ netuṃ kāmakrodhavaśānugam //
ManuS, 2, 221.1 sūryeṇa hy abhinirmuktaḥ śayāno 'bhyuditaś ca yaḥ /
ManuS, 2, 230.1 ta eva hi trayo lokās ta eva traya āśramāḥ /
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 237.1 triṣv eteṣv itikṛtyaṃ hi puruṣasya samāpyate /
ManuS, 3, 14.1 na brāhmaṇakṣatriyayor āpady api hi tiṣṭhatoḥ /
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 57.2 na śocanti tu yatraitā vardhate taddhi sarvadā //
ManuS, 3, 61.1 yadi hi strī na roceta pumāṃsaṃ na pramodayet /
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 3, 102.2 anityaṃ hi sthito yasmāt tasmād atithir ucyate //
ManuS, 3, 109.2 bhojanārthaṃ hi te śaṃsan vāntāśīty ucyate budhaiḥ //
ManuS, 3, 116.1 bhuktavatsvatha vipreṣu sveṣu bhṛtyeṣu caiva hi /
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 131.1 sahasraṃ hi sahasrāṇām anṛcāṃ yatra bhuñjate /
ManuS, 3, 132.2 na hi hastāv asṛgdigdhau rudhireṇaiva śudhyataḥ //
ManuS, 3, 144.2 dviṣatā hi havir bhuktaṃ bhavati pretya niṣphalam //
ManuS, 3, 168.2 tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate //
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 203.2 daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 232.1 svādhyāyaṃ śrāvayet pitrye dharmaśāstrāṇi caiva hi /
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 4, 12.2 saṃtoṣamūlaṃ hi sukhaṃ duḥkhamūlaṃ viparyayaḥ //
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 4, 17.2 yathā tathādhyāpayaṃs tu sā hy asya kṛtakṛtyatā //
ManuS, 4, 20.1 yathā yathā hi puruṣaḥ śāstraṃ samadhigacchati /
ManuS, 4, 25.2 darśena cārdhamāsānte paurṇamāsena caiva hi //
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 41.1 rajasābhiplutāṃ nārīṃ narasya hy upagacchataḥ /
ManuS, 4, 81.1 yo hy asya dharmam ācaṣṭe yaś caivādiśati vratam /
ManuS, 4, 100.2 brahma chandaskṛtaṃ caiva dvijo yukto hy anāpadi //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
ManuS, 4, 134.1 na hīdṛśam anāyuṣyaṃ loke kiṃcana vidyate /
ManuS, 4, 136.1 etat trayaṃ hi puruṣaṃ nirdahed avamānitam /
ManuS, 4, 147.2 taṃ hy asyāhuḥ paraṃ dharmam upadharmo 'nya ucyate //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
ManuS, 4, 170.1 adhārmiko naro yo hi yasya cāpy anṛtaṃ dhanam /
ManuS, 4, 183.2 sambandhino hy apāṃ loke pṛthivyāṃ mātṛmātulau //
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 4, 191.2 svalpakenāpy avidvān hi paṅke gaur iva sīdati //
ManuS, 4, 193.1 triṣv apy eteṣu dattaṃ hi vidhināpy arjitaṃ dhanam /
ManuS, 4, 201.1 parakīyanipāneṣu na snāyāddhi kadācana /
ManuS, 4, 226.2 śraddhākṛte hy akṣaye te bhavataḥ svāgatair dhanaiḥ //
ManuS, 4, 228.2 utpatsyate hi tat pātraṃ yat tārayati sarvataḥ //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 4, 242.2 dharmeṇa hi sahāyena tamas tarati dustaram //
ManuS, 4, 258.2 ekākī cintayāno hi paraṃ śreyo 'dhigacchati //
ManuS, 5, 9.2 strīkṣīraṃ caiva varjyāni sarvaśuktāni caiva hi //
ManuS, 5, 22.2 bhṛtyānāṃ caiva vṛttyartham agastyo hy ācarat purā //
ManuS, 5, 23.1 babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛgapakṣiṇām /
ManuS, 5, 30.2 dhātraiva sṛṣṭā hy ādyāś ca prāṇino 'ttāra eva ca //
ManuS, 5, 33.2 jagdhvā hy avidhinā māṃsaṃ pretas tair adyate 'vaśaḥ //
ManuS, 5, 44.2 ahiṃsām eva tāṃ vidyād vedād dharmo hi nirbabhau //
ManuS, 5, 75.1 vigataṃ tu videśasthaṃ śṛṇuyād yo hy anirdaśam /
ManuS, 5, 93.2 aindraṃ sthānam upāsīnā brahmabhūtā hi te sadā //
ManuS, 5, 97.2 śaucāśaucaṃ hi martyānāṃ lokebhyaḥ prabhavāpyayau //
ManuS, 5, 104.2 asvargyā hy āhutiḥ sā syāc chūdrasaṃsparśadūṣitā //
ManuS, 5, 106.2 yo 'rthe śucir hi sa śucir na mṛtvāriśuciḥ śuciḥ //
ManuS, 5, 139.2 śarīraṃ śaucam icchan hi strī śūdras tu sakṛt sakṛt //
ManuS, 5, 149.2 eṣāṃ hi viraheṇa strī garhye kuryād ubhe kule //
ManuS, 6, 55.2 bhaikṣe prasakto hi yatir viṣayeṣv api sajati //
ManuS, 6, 71.1 dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ /
ManuS, 6, 82.2 na hy anadhyātmavit kaścit kriyāphalam upāśnute //
ManuS, 6, 89.2 gṛhastha ucyate śreṣṭhaḥ sa trīn etān bibharti hi //
ManuS, 7, 3.1 arājake hi loke 'smin sarvato vidruto bhayāt /
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 11.2 mṛtyuś ca vasati krodhe sarvatejomayo hi saḥ //
ManuS, 7, 12.2 tasya hy āśu vināśāya rājā prakurute manaḥ //
ManuS, 7, 22.1 sarvo daṇḍajito loko durlabho hi śucir naraḥ /
ManuS, 7, 22.2 daṇḍasya hi bhayāt sarvaṃ jagad bhogāya kalpate //
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
ManuS, 7, 38.2 vṛddhasevī hi satataṃ rakṣobhir api pūjyate //
ManuS, 7, 39.2 vinītātmā hi nṛpatir na vinaśyati karhicit //
ManuS, 7, 44.2 jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ //
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
ManuS, 7, 71.2 eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //
ManuS, 7, 82.2 nṛpāṇām akṣayo hy eṣa nidhir brāhmo 'bhidhīyate //
ManuS, 7, 86.1 pātrasya hi viśeṣeṇa śraddadhānatayaiva ca /
ManuS, 7, 113.2 susaṃgṛhītarāṣṭre hi pārthivaḥ sukham edhate //
ManuS, 7, 120.1 teṣāṃ grāmyāṇi kāryāni pṛthakkāryāṇi caiva hi /
ManuS, 7, 123.1 rājño hi rakṣādhikṛtāḥ parasvādāyinaḥ śaṭhāḥ /
ManuS, 7, 139.2 ucchindan hy ātmano mūlam ātmānaṃ tāṃś ca pīḍayet //
ManuS, 7, 144.2 nirdiṣṭaphalabhoktā hi rājā dharmeṇa yujyate //
ManuS, 7, 157.2 pratyekaṃ kathitā hy etāḥ saṃkṣepeṇa dvisaptatiḥ //
ManuS, 7, 186.2 gatapratyāgate caiva sa hi kaṣṭataro ripuḥ //
ManuS, 8, 14.1 yatra dharmo hy adharmeṇa satyaṃ yatrānṛtena ca /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 16.1 vṛṣo hi bhagavān dharmas tasya yaḥ kurute hy alam /
ManuS, 8, 17.2 śarīreṇa samaṃ nāśaṃ sarvam anyaddhi gacchati //
ManuS, 8, 37.2 aśeṣato 'py ādadīta sarvasyādhipatir hi saḥ //
ManuS, 8, 39.2 ardhabhāg rakṣaṇād rājā bhūmer adhipatir hi saḥ //
ManuS, 8, 59.2 tau nṛpeṇa hy adharmajñau dāpyo taddviguṇaṃ damam //
ManuS, 8, 80.2 tad brūta sarvaṃ satyena yuṣmākaṃ hy atra sākṣitā //
ManuS, 8, 83.2 tasmāt satyaṃ hi vaktavyaṃ sarvavarṇeṣu sākṣibhiḥ //
ManuS, 8, 84.1 ātmaiva hy ātmanaḥ sākṣī gatir ātmā tathātmanaḥ /
ManuS, 8, 96.1 yasya vidvān hi vadataḥ kṣetrajño nābhiśaṅkate /
ManuS, 8, 104.2 tatra vaktavyam anṛtaṃ taddhi satyād viśiṣyate //
ManuS, 8, 111.2 vṛthā hi śapathaṃ kurvan pretya ceha ca naśyati //
ManuS, 8, 116.1 vatsasya hy abhiśastasya purā bhrātrā yavīyasā /
ManuS, 8, 141.2 dvikaṃ śataṃ hi gṛhṇāno na bhavaty arthakilbiṣī //
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 226.2 nākanyāsu kvacin nṛṇāṃ luptadharmakriyā hi tāḥ //
ManuS, 8, 270.2 jihvāyāḥ prāpnuyāc chedaṃ jaghanyaprabhavo hi saḥ //
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 8, 303.2 sattraṃ hi vardhate tasya sadaivābhayadakṣiṇam //
ManuS, 8, 304.2 adharmād api ṣaḍbhāgo bhavaty asya hy arakṣataḥ //
ManuS, 8, 311.1 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
ManuS, 8, 338.2 dviguṇā vā catuḥṣaṣṭis taddoṣaguṇaviddhi saḥ //
ManuS, 8, 353.1 tatsamuttho hi lokasya jāyate varṇasaṃkaraḥ /
ManuS, 8, 355.2 na doṣaṃ prāpnuyāt kiṃcin na hi tasya vyatikramaḥ //
ManuS, 8, 362.2 sajjayanti hi te nārīr nigūḍhāś cārayanti ca //
ManuS, 8, 413.2 dāsyāyaiva hi sṛṣṭo 'sau brāhmaṇasya svayaṃbhuvā //
ManuS, 8, 414.2 nisargajaṃ hi tat tasya kas tasmāt tad apohati //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 417.2 na hi tasyāsti kiṃcit svaṃ bhartṛhāryadhano hi saḥ //
ManuS, 8, 418.2 tau hi cyutau svakarmabhyaḥ kṣobhayetām idaṃ jagat //
ManuS, 9, 5.2 dvayor hi kulayoḥ śokam āvaheyur arakṣitāḥ //
ManuS, 9, 6.1 imaṃ hi sarvavarṇānāṃ paśyanto dharmam uttamam /
ManuS, 9, 7.2 svaṃ ca dharmaṃ prayatnena jāyāṃ rakṣan hi rakṣati //
ManuS, 9, 8.2 jāyāyās taddhi jāyātvaṃ yad asyāṃ jāyate punaḥ //
ManuS, 9, 9.1 yādṛśaṃ bhajate hi strī sutaṃ sūte tathāvidham /
ManuS, 9, 18.2 nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ //
ManuS, 9, 35.2 sarvabhūtaprasūtir hi bījalakṣaṇalakṣitā /
ManuS, 9, 36.1 iyaṃ bhūmir hi bhūtānāṃ śāśvatī yonir ucyate /
ManuS, 9, 39.2 upyate yaddhi yad bījaṃ tat tad eva prarohati //
ManuS, 9, 63.2 anyasmin hi niyuñjānā dharmaṃ hanyuḥ sanātanam //
ManuS, 9, 65.1 ayaṃ dvijair hi vidvadbhiḥ paśudharmo vigarhitaḥ /
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 73.2 avṛttikarśitā hi strī praduṣyet sthitimaty api //
ManuS, 9, 97.2 śulkaṃ hi gṛhṇan kurute channaṃ duhitṛvikrayam //
ManuS, 9, 99.1 nānuśuśruma jātvetat pūrveṣv api hi janmasu /
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 133.2 samas tatra vibhāgaḥ syāj jyeṣṭhatā nāsti hi striyāḥ //
ManuS, 9, 138.2 dauhitro 'pi hy amutrainaṃ saṃtārayati pautravat //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 195.2 svakād api ca vittāddhi svasya bhartur anājñayā //
ManuS, 9, 198.2 grāsācchādanam atyantaṃ patito hy adadad bhavet //
ManuS, 9, 234.1 asaṃbhojyā hy asaṃyājyā asaṃpāṭhyā avivāhinaḥ /
ManuS, 9, 241.1 īśo daṇḍasya varuṇo rājñāṃ daṇḍadharo hi saḥ /
ManuS, 9, 259.1 na hi daṇḍād ṛte śakyaḥ kartuṃ pāpavinigrahaḥ /
ManuS, 9, 270.2 daṇḍenaiva tam apy oṣet svakād dharmāddhi vicyutam //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 9, 291.2 sapta prakṛtayo hy etāḥ saptāṅgaṃ rājyam ucyate //
ManuS, 9, 297.2 karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //
ManuS, 9, 298.2 rājño vṛttāni sarvāṇi rājā hi yugam ucyate //
ManuS, 9, 302.2 tathā haret karaṃ rāṣṭrān nityam arkavrataṃ hi tat //
ManuS, 9, 303.2 tathā cāraiḥ praveṣṭavyaṃ vratam etaddhi mārutam //
ManuS, 9, 304.2 tathā rājñā niyantavyāḥ prajās taddhi yamavratam //
ManuS, 9, 305.2 tathā pāpān nigṛhṇīyād vratam etaddhi vāruṇam //
ManuS, 9, 310.2 te hy enaṃ kupitā hanyuḥ sadyaḥ sabalavāhanam //
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 9, 332.2 āpady api hi yas teṣāṃ kramaśas tan nibodhata //
ManuS, 10, 78.2 na tau prati hi tān dharmān manur āha prajāpatiḥ //
ManuS, 10, 81.2 jīvet kṣatriyadharmeṇa sa hy asya praty anantaraḥ //
ManuS, 10, 97.2 paradharmeṇa jīvan hi sadyaḥ patati jātitaḥ //
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
ManuS, 10, 122.2 jātabrāhmaṇaśabdasya sā hy asya kṛtakṛtyatā //
ManuS, 10, 123.2 yad ato 'nyaddhi kurute tad bhavaty asya niṣphalam //
ManuS, 10, 128.1 yathā yathā hi sadvṛttam ātiṣṭhaty anasūyakaḥ /
ManuS, 10, 129.1 śaktenāpi hi śūdreṇa na kāryo dhanasaṃcayaḥ /
ManuS, 10, 129.2 śūdro hi dhanam āsādya brāhmaṇān eva bādhate //
ManuS, 11, 3.1 etebhyo hi dvijāgryebhyo deyam annaṃ sadakṣiṇam /
ManuS, 11, 13.2 na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ //
ManuS, 11, 21.2 kṣatriyasya hi bāliśyād brāhmaṇaḥ sīdati kṣudhā //
ManuS, 11, 23.2 rājā hi dharmaṣaḍbhāgaṃ tasmāt prāpnoti rakṣitāt //
ManuS, 11, 24.2 yajamāno hi bhikṣitvā caṇḍālaḥ pretya jāyate //
ManuS, 11, 37.1 narake hi patanty ete juhvantaḥ sa ca yasya tat /
ManuS, 11, 41.2 cāndrāyaṇaṃ caren māsaṃ vīrahatyāsamaṃ hi tat //
ManuS, 11, 42.2 ṛtvijas te hi śūdrāṇāṃ brahmavādiṣu garhitāḥ //
ManuS, 11, 53.2 nindyair hi lakṣaṇair yuktā jāyante 'niṣkṛtainasaḥ //
ManuS, 11, 76.2 dhanaṃ hi jīvanāyālaṃ gṛhaṃ vā saparicchadam //
ManuS, 11, 84.2 pramāṇaṃ caiva lokasya brahmātraiva hi kāraṇam //
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 173.2 jñātitvenānupeyās tāḥ patati hy upayann adhaḥ //
ManuS, 11, 185.2 dāyādyasya pradānaṃ ca yātrā caiva hi laukikī //
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 238.2 tapasaiva prasidhyanti tapas teṣāṃ hi sādhanam //
ManuS, 11, 239.2 sarvaṃ tu tapasā sādhyaṃ tapo hi duratikramam //
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
ManuS, 12, 70.1 svebhyaḥ svebhyas tu karmabhyaś cyutā varṇā hy anāpadi /
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 85.2 taddhy agryaṃ sarvavidyānāṃ prāpyate hy amṛtaṃ tataḥ //
ManuS, 12, 93.1 etaddhi janmasāphalyaṃ brāhmaṇasya viśeṣataḥ /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
ManuS, 12, 95.2 sarvās tā niṣphalāḥ pretya tamoniṣṭhā hi tāḥ smṛtāḥ //
ManuS, 12, 118.2 sarvaṃ hy ātmani saṃpaśyan nādharme kurute manaḥ //
ManuS, 12, 119.2 ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām //