Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Matsyapurāṇa
Trikāṇḍaśeṣa
Aṣṭāṅganighaṇṭu
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda

Mahābhārata
MBh, 1, 116, 3.11 hintālakadalīśālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 214, 17.19 snuhivetrakuliṅgākṣair hintālaiśca samāvṛtam /
Rāmāyaṇa
Rām, Yu, 30, 4.1 hintālair arjunair nīpaiḥ saptaparṇaiśca puṣpitaiḥ /
Saundarānanda
SaundĀ, 7, 39.2 pādena viśvāvasunā saroṣaṃ vajreṇa hintāla ivābhijaghne //
Amarakośa
AKośa, 2, 218.1 phalamudvegamete ca hintālasahitāstrayaḥ /
Matsyapurāṇa
MPur, 118, 21.1 tathā guggulavṛkṣaiśca hintāladhavalekṣubhiḥ /
Trikāṇḍaśeṣa
TriKŚ, 2, 80.2 pūgaroṭastu hintālaḥ klībaṃ tiriṭi tatphalam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 281.2 hintālī tu mahātālī kutālī tilapuṣpikā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 164.2 hintāle tu tṛṇarājo rājavṛkṣo latāṅkuraḥ //
NighŚeṣa, 1, 165.2 kharjūratālakharjūrītālīhintālaketakāḥ //
Rājanighaṇṭu
RājNigh, Prabh, 3.2 tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ //
RājNigh, Prabh, 88.1 hintālaḥ sthūlatālaś ca valkapattro bṛhaddalaḥ /
RājNigh, Prabh, 90.1 hintālo madhurāmlaś ca kaphakṛt pittadāhanut /
Ānandakanda
ĀK, 1, 2, 26.2 tālahintālavakulanārikelāmlapāṭale //