Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine, botany, plants

Show parallels  Show headlines
Use dependency labeler
Chapter id: 273
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prabhadraḥ pañcadhā proktaḥ kāśmaryo laghupūrvakaḥ / (1.1) Par.?
dvir agnimanthaḥ śyonākadvitayaṃ cājaśṛṅgikā // (1.2) Par.?
kāśmaryāśmantakaś cātha karṇikāradvayaṃ tathā / (2.1) Par.?
vṛścikālī ca kuṭajas tadbījaṃ ca śirīṣakaḥ // (2.2) Par.?
karañjaḥ ṣaḍvidho 'ṅkolo nīlaḥ sarjāśvakarṇakau / (3.1) Par.?
tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ // (3.2) Par.?
caturvidhaḥ kadambo 'tha vānīraḥ kumbhivetasaḥ / (4.1) Par.?
dhavaś ca dhanvano bhūrjas tiniśaś ca tato 'rjunaḥ // (4.2) Par.?
haridrudagdhāśākhoṭāḥ śāko 'tho śiṃśapātrayam / (5.1) Par.?
asanatrayaṃ ca varuṇaḥ putrajīvaś ca piṇḍikā // (5.2) Par.?
kāraskaro 'tha kaṭabhyau kṣavako devasarṣapaḥ / (6.1) Par.?
ḍahur vikaṅkataś ceti svarābdhigaṇitāḥ kramāt // (6.2) Par.?
atha nigaditaḥ prabhadraḥ picumandaḥ pāribhadrako nimbaḥ / (7.1) Par.?
kākaphalaḥ kīreṣṭo netāriṣṭaś ca sarvatobhadraḥ // (7.2) Par.?
dhamano viśīrṇaparṇaḥ pavaneṣṭaḥ pītasārakaḥ śītaḥ / (8.1) Par.?
varatikto 'riṣṭaphalo jyeṣṭhāmālakaś ca hiṅguniryāsaḥ // (8.2) Par.?
chardanaś cāgnidhamano jñeyā nāmnāṃ tu viṃśatiḥ // (9.1) Par.?
prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye / (10.1) Par.?
balāsabhid bahuviṣapittadoṣajid viśeṣato hṛdayavidāhaśāntikṛt // (10.2) Par.?
mahānimbo madodrekaḥ kārmukaḥ keśamuṣṭikaḥ / (11.1) Par.?
kākāṇḍo ramyako 'kṣīro mahātikto himadrumaḥ // (11.2) Par.?
mahānimbas tu śiśiraḥ kaṣāyaḥ kaṭutiktakaḥ / (12.1) Par.?
asradāhabalāsaghno viṣamajvaranāśanaḥ // (12.2) Par.?
kaiḍaryo 'nyo mahānimbo rāmaṇo ramaṇas tathā / (13.1) Par.?
girinimbo mahāriṣṭaḥ śuklaśālaḥ kaphāhvayaḥ // (13.2) Par.?
kaiḍaryaḥ kaṭukas tiktaḥ kaṣāyaḥ śītalo laghuḥ / (14.1) Par.?
saṃtāpaśoṣakuṣṭhāsrakṛmibhūtaviṣāpahaḥ // (14.2) Par.?
bhūnimba
bhūnimbo nāryatiktaḥ syāt kairāto rāmasenakaḥ / (15.1) Par.?
kairātatiktako haimaḥ kāṇḍatiktaḥ kirātakaḥ // (15.2) Par.?
bhūnimbo vātalas tiktaḥ kaphapittajvarāpahaḥ / (16.1) Par.?
vraṇasaṃropaṇaḥ pathyaḥ kuṣṭhakaṇḍūtiśophanut // (16.2) Par.?
nepālanimba
nepālanimbo naipālas tṛṇanimbo jvarāntakaḥ / (17.1) Par.?
nāḍītikto 'rdhatiktaś ca nidrāriḥ saṃnipātahā // (17.2) Par.?
nepālanimbaḥ śītoṣṇo yogavāhī laghus tathā / (18.1) Par.?
tikto 'tikaphapittāsraśophatṛṣṇājvarāpahaḥ // (18.2) Par.?
kaṇḍūla
kaṇḍūlaḥ kṛṣṇagarbhaś ca somavalkapracetasī / (19.1) Par.?
bhadrāvatī mahākumbhī kaiḍaryo rāmasenakaḥ // (19.2) Par.?
kumudā cogragandhaś ca bhadrā rañjanakas tathā / (20.1) Par.?
kumbhī ca laghukāśmaryaḥ śrīparṇī ca tripañcadhā // (20.2) Par.?
kaṭphalaḥ kaṭur uṣṇaś ca kāsaśvāsajvarāpahaḥ / (21.1) Par.?
ugradāhaharo rucyo mukharogaśamapradaḥ // (21.2) Par.?
agnimantha, Premna spinosa Roxb.
agnimantho 'gnimathanaḥ tarkārī vaijayantikā / (22.1) Par.?
vahnimantho 'raṇī ketuḥ śrīparṇī karṇikā jayā / (22.2) Par.?
nādeyī vijayānantā nadī yāvat trayodaśa // (22.3) Par.?
agnimantha:: medic. properties
tarkārī kaṭur uṣṇā ca tiktānilakaphāpahā / (23.1) Par.?
śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī // (23.2) Par.?
kṣudrāgnimantha
kṣudrāgnimanthas tapano vijayā gaṇikārikā / (24.1) Par.?
araṇir laghumanthaś ca tejovṛkṣas tanutvacā // (24.2) Par.?
agnimanthadvayaṃ caiva tulyaṃ vīryarasādiṣu / (25.1) Par.?
tatprayogānusāreṇa yojayet svamanīṣayā // (25.2) Par.?
śyonāka
śyonākaḥ śukanāsaś ca kaṭvaṅgo 'tha kaṭaṃbharaḥ / (26.1) Par.?
mayūrajaṅgho 'ralukaḥ priyajīvaḥ kuṭannaṭaḥ // (26.2) Par.?
śyonāka::pṛthuśimba
śyonākaḥ pṛthuśimbo 'nyo bhallako dīrghavṛntakaḥ / (27.1) Par.?
potavṛkṣaś ca ṭeṇṭūko bhūtasāro munidrumaḥ // (27.2) Par.?
niḥsāraḥ phalguvṛntākaḥ pūtipattro vasantakaḥ / (28.1) Par.?
maṇḍūkaparṇaḥ pītāṅgo jambūkaḥ pītapādakaḥ // (28.2) Par.?
vātāriḥ pītakaḥ śoṇaḥ kuṭanaś ca virecanaḥ / (29.1) Par.?
bhramareṣṭo barhijaṅgho netranetramitābhidhaḥ // (29.2) Par.?
śyonākayugalaṃ tiktaṃ śītalaṃ ca tridoṣajit / (30.1) Par.?
pittaśleṣmātisāraghnaṃ saṃnipātajvarāpaham // (30.2) Par.?
ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu / (31.1) Par.?
dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam // (31.2) Par.?
ajaśṛṅgī
ajaśṛṅgī meṣaśṛṅgī vartikā sarpadaṃṣṭrikā / (32.1) Par.?
cakṣuṣyā tiktadugdhā ca putraśreṇī viṣāṇikā // (32.2) Par.?
ajaśṛṅgī kaṭus tiktā kaphārśaḥśūlaśophajit / (33.1) Par.?
cakṣuṣyā śvāsahṛdrogaviṣakāsātikuṣṭhajit // (33.2) Par.?
ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit / (34.1) Par.?
jaṭharānalakṛt hṛdyaṃ ruciraṃ lavaṇāmlakam // (34.2) Par.?
kāśmarya
syāt kāśmaryaḥ kāśmarī kṛṣṇavṛntā hīrā bhadrā sarvatobhadrikā ca / (35.1) Par.?
śrīparṇī syāt sindhuparṇī subhadrā kambhārī sā kaṭphalā bhadraparṇī // (35.2) Par.?
kumudā ca gopabhadrā vidāriṇī kṣīriṇī mahābhadrā / (36.1) Par.?
madhuparṇī svabhadrā kṛṣṇā śvetā ca rohiṇī gṛṣṭiḥ // (36.2) Par.?
sthūlatvacā madhumatī suphalā medinī mahākumudā / (37.1) Par.?
sudṛḍhatvacā ca kathitā vijñeyonatriṃśatir nāmnām // (37.2) Par.?
kāśmarī kaṭukā tiktā gurūṣṇā kaphaśophanut / (38.1) Par.?
tridoṣaviṣadāhārtijvaratṛṣṇāsradoṣajit // (38.2) Par.?
aśmantaka
aśmantakaś cendukaś ca kuddālaś cāmlapattrakaḥ / (39.1) Par.?
ślakṣṇatvak pīlupattraś ca smṛto yamalapattrakaḥ // (39.2) Par.?
aśmāntakenduśapharī śilāntaś cāmbudaḥ smṛtaḥ / (40.1) Par.?
pāṣāṇāntaka ity ukto vahnicandramitāhvayaḥ // (40.2) Par.?
aśmantakaḥ syān madhuraḥ kaṣāyaḥ suśītalaḥ pittaharaḥ pramehajit / (41.1) Par.?
vidāhatṛṣṇāviṣamajvarāpaho viṣārtivicchardiharaś ca bhūtajit // (41.2) Par.?
karṇikāra
atha bhavati karṇikāro rājataruḥ pragrahaś ca kṛtamālaḥ / (42.1) Par.?
suphalaś ca parivyādho vyādhiripuḥ paṅktibījako vasusaṃjñaḥ // (42.2) Par.?
karṇikāro rase tiktaḥ kaṭūṣṇaḥ kaphaśūlahṛt / (43.1) Par.?
udarakṛmimehaghno vraṇagulmanivāraṇaḥ // (43.2) Par.?
āragvadha
āragvadho 'nyo manthāno rocanaś caturaṅgulaḥ / (44.1) Par.?
ārevato dīrghaphalo vyādhighāto nṛpadrumaḥ // (44.2) Par.?
hemapuṣpo rājataruḥ kaṇḍūghnaś ca jvarāntakaḥ / (45.1) Par.?
arujaḥ svarṇapuṣpaś ca svarṇadruḥ kuṣṭhasūdanaḥ // (45.2) Par.?
karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ / (46.1) Par.?
karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ // (46.2) Par.?
āragvadho 'timadhuraḥ śītaḥ śūlāpahārakaḥ / (47.1) Par.?
jvarakaṇḍūkuṣṭhamehakaphaviṣṭambhanāśanaḥ // (47.2) Par.?
vṛścikālī
vṛścikālī viṣāṇī ca viṣaghnī netrarogahā / (48.1) Par.?
uṣṭrikāpy aliparṇī ca dakṣiṇāvartakī tathā // (48.2) Par.?
kalikāpy āgamāvartā devalāṅgulikā tathā / (49.1) Par.?
karabhā bhūridugdhā ca karkaśā cāmarā ca sā // (49.2) Par.?
svarṇapuṣpā yugmaphalā tathā kṣīraviṣāṇikā / (50.1) Par.?
proktā bhāsurapuṣpā ca vasucandrasamāhvayā // (50.2) Par.?
vṛścikālī kaṭus tiktā soṣṇā hṛdvaktraśuddhikṛt / (51.1) Par.?
raktapittaharā balyā vibandhārocakāpahā // (51.2) Par.?
kuṭaja
kuṭajaḥ kauṭajaḥ śakro vatsako girimallikā / (52.1) Par.?
kaliṅgo mallikāpuṣpaḥ prāvṛṣyaḥ śakrapādapaḥ // (52.2) Par.?
varatikto yavaphalaḥ saṃgrāhī pāṇḍuradrumaḥ / (53.1) Par.?
prāvṛṣeṇyo mahāgandhaḥ syāt pañcadaśadhābhidhaḥ // (53.2) Par.?
kuṭajaḥ kaṭutiktoṣṇaḥ kaṣāyaś cātisārajit / (54.1) Par.?
tatrāsito 'srapittaghnas tvagdoṣārśonikṛntanaḥ // (54.2) Par.?
indrayavā
indrayavā tu śakrāhvā śakrabījāni vatsakaḥ / (55.1) Par.?
tathā vatsakabījāni bhadrajā kuṭajāphalam // (55.2) Par.?
jñeyā bhadrayavā caiva bījāntā kuṭajābhidhā / (56.1) Par.?
tathā kaliṅgabījāni paryāyair daśadhābhidhā // (56.2) Par.?
indrayavā kaṭus tiktā śītā kaphavātaraktapittaharā / (57.1) Par.?
dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī // (57.2) Par.?
śirīṣa
śirīṣaḥ śītapuṣpaś ca bhaṇḍiko mṛdupuṣpakaḥ / (58.1) Par.?
śukeṣṭo barhipuṣpaś ca viṣahantā supuṣpakaḥ // (58.2) Par.?
uddānakaḥ śukatarur jñeyo lomaśapuṣpakaḥ / (59.1) Par.?
kapītanaḥ kaliṅgaś ca śyāmalaḥ śaṅkhinīphalaḥ / (59.2) Par.?
madhupuṣpas tathā vṛttapuṣpaḥ saptadaśāhvayaḥ // (59.3) Par.?
śirīṣaḥ kaṭukaḥ śīto viṣavātaharaḥ paraḥ / (60.1) Par.?
pāmāsṛkkuṣṭhakaṇḍūtitvagdoṣasya vināśanaḥ // (60.2) Par.?
karañja
karañjo naktamālaś ca pūtikaś cirabilvakaḥ / (61.1) Par.?
pūtiparṇo vṛddhaphalo rocanaś ca prakīryakaḥ // (61.2) Par.?
karañjaḥ kaṭur uṣṇaś ca cakṣuṣyo vātanāśanaḥ / (62.1) Par.?
tasya sneho 'tisnigdhaś ca vātaghnaḥ sthiradīptidaḥ // (62.2) Par.?
karañja::ghṛtakarañja
anyo ghṛtakarañjaḥ syāt prakīryo ghṛtaparṇakaḥ / (63.1) Par.?
snigdhapattras tapasvī ca viṣāriś ca virocanaḥ // (63.2) Par.?
ghṛtakarañjaḥ kaṭūṣṇo vātahṛd vraṇanāśanaḥ / (64.1) Par.?
sarvatvagdoṣaśamano viṣasparśavināśanaḥ // (64.2) Par.?
karañja::mahākarañja
jñeyo mahākarañjo 'nyaḥ ṣaḍgrantho hasticāriṇī / (65.1) Par.?
udakīryā viṣaghnī ca kākaghnī madahastinī / (65.2) Par.?
aṅgāravallī śārṅgeṣṭā madhusattāvamāyinī // (65.3) Par.?
hastirohaṇakaś caiva jñeyo hastikarañjakaḥ / (66.1) Par.?
sumanāḥ kākabhāṇḍī ca madamattaś ca ṣoḍaśa // (66.2) Par.?
mahākarañjas tīkṣṇoṣṇaḥ kaṭuko viṣanāśanaḥ / (67.1) Par.?
kaṇḍūvicarcikākuṣṭhatvagdoṣavraṇanāśanaḥ // (67.2) Par.?
prakīrya
prakīryo rajanīpuṣpaḥ sumanāḥ pūtikarṇikaḥ / (68.1) Par.?
pūtikarañjaḥ kaiḍaryaḥ kalimālaś ca saptadhā // (68.2) Par.?
karañja::gucchakarañja
anyo gucchakarañjaḥ snigdhadalo gucchapucchako nandī / (69.1) Par.?
gucchī ca mātṛnandī sānando dantadhāvano vasavaḥ // (69.2) Par.?
karañjaḥ kaṭutiktoṣṇo viṣavātārtikṛntanaḥ / (70.1) Par.?
kaṇḍūvicarcikākuṣṭhasparśatvagdoṣanāśanaḥ // (70.2) Par.?
karañja::rīṭhākarañja
rīṭhākarañjakas tv anyo gucchalo gucchapuṣpakaḥ / (71.1) Par.?
rīṭhā gucchaphalo 'riṣṭo maṅgalyaḥ kumbhabījakaḥ / (71.2) Par.?
prakīryaḥ somavalkaś ca phenilo rudrasaṃjñakaḥ // (71.3) Par.?
rīṭhākarañjas tiktoṣṇaḥ kaṭuḥ snigdhaś ca vātajit / (72.1) Par.?
kaphaghnaḥ kuṣṭhakaṇḍūtiviṣavisphoṭanāśanaḥ // (72.2) Par.?
aṅkola
aṅkolaḥ koṭharo recī gūḍhapattro nikocakaḥ / (73.1) Par.?
guptasnehaḥ pītasāro madano gūḍhamallikā // (73.2) Par.?
pītas tāmraphalo jñeyo dīrghakālo guṇāḍhyakaḥ / (74.1) Par.?
kolaḥ kolambakarṇaś ca gandhapuṣpaś ca rocanaḥ / (74.2) Par.?
vijñānatailagarbhaś ca smṛtisaṃkhyābhidhā smṛtaḥ // (74.3) Par.?
aṅkolaḥ kaṭukaḥ snigdho viṣalūtādidoṣanut / (75.1) Par.?
kaphānilaharaḥ sūtaśuddhikṛt recanīyakaḥ // (75.2) Par.?
nīla
nīlas tu nīlavṛkṣo vātāriḥ śophanāśano nakhanāmā / (76.1) Par.?
nakhavṛkṣaś ca nakhālur nakhapriyo diggajendramitasaṃjñaḥ // (76.2) Par.?
nīlavṛkṣas tu kaṭukaḥ kaṣāyoṣṇo laghus tathā / (77.1) Par.?
vātāmayapraśamano nānāśvayathunāśanaḥ // (77.2) Par.?
sarja
sarjaḥ sarjarasaḥ śālaḥ kālakuṭo rajodbhavaḥ / (78.1) Par.?
vallīvṛkṣaś cīraparṇo rālaḥ kārśyo 'jakarṇakaḥ // (78.2) Par.?
vastakarṇaḥ kaṣāyī ca lalano gandhavṛkṣakaḥ / (79.1) Par.?
vaṃśaś ca śālaniryāso divyasāraḥ sureṣṭakaḥ / (79.2) Par.?
śūro 'gnivallabhaś caiva yakṣadhūpaḥ susiddhakaḥ // (79.3) Par.?
sarjas tu kaṭutiktoṣṇo himaḥ snigdho 'tisārajit / (80.1) Par.?
pittāsradoṣakuṣṭhaghnaḥ kaṇḍūvisphoṭavātajit // (80.2) Par.?
jaraṇadruma
jaraṇadrumo 'śvakarṇas tārkṣyaprasavaś ca śasyasaṃvaraṇaḥ / (81.1) Par.?
dhanyaś ca dīrghaparṇaḥ kuśikataruḥ kauśikaś cāpi // (81.2) Par.?
aśvakarṇaḥ kaṭus tiktaḥ snigdhaḥ pittāsranāśanaḥ / (82.1) Par.?
jvaravisphoṭakaṇḍūghnaḥ śirodoṣārtikṛntanaḥ // (82.2) Par.?
tāla
tālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ / (83.1) Par.?
tṛṇarājo madhuraso madāḍhyo dīrghapādapaḥ // (83.2) Par.?
cirāyus tarurājaś ca gajabhakṣyo dṛḍhacchadaḥ / (84.1) Par.?
dīrghapatro gucchapattro 'py āsavadruś ca ṣoḍaśa // (84.2) Par.?
tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ / (85.1) Par.?
saraś ca kaphapittaghno madakṛd dāhaśoṣanut // (85.2) Par.?
śrītāla
śrītālo madhutālaś ca lakṣmītālo mṛducchadaḥ / (86.1) Par.?
viśālapattro lekhārho masīlekhyadalas tathā / (86.2) Par.?
śirālapattrakaś caiva yāmyodbhūto navāhvayaḥ // (86.3) Par.?
śrītālo madhuro 'tyantam īṣac caiva kaṣāyakaḥ / (87.1) Par.?
pittajit kaphakārī ca vātam īṣat prakopayet // (87.2) Par.?
hintāla
hintālaḥ sthūlatālaś ca valkapattro bṛhaddalaḥ / (88.1) Par.?
garbhasrāvī latātālo bhīṣaṇo bahukaṇṭakaḥ // (88.2) Par.?
sthirapattro dvidhālekhyaḥ śirāpattraḥ sthirāṅghripaḥ / (89.1) Par.?
amlasāro bṛhattālaḥ syāc caturdaśadhābhidhaḥ // (89.2) Par.?
hintālo madhurāmlaś ca kaphakṛt pittadāhanut / (90.1) Par.?
śramatṛṣṇāpahārī ca śiśiro vātadoṣanut // (90.2) Par.?
māḍa
māḍo māḍadrumo dīrgho dhvajavṛkṣo vitānakaḥ / (91.1) Par.?
madyadrumo mohakārī madadrur ṛjur aṅkadhā // (91.2) Par.?
māḍas tu śiśiro rucyaḥ kaṣāyaḥ pittadāhakṛt / (92.1) Par.?
tṛṣṇāpaho marutkārī śramahṛt śleṣmakārakaḥ // (92.2) Par.?
tūla
tūlaṃ tūdaṃ brahmakāṣṭhaṃ brāhmaṇeṣṭaṃ ca yūpakam / (93.1) Par.?
brahmadāru supuṣpaṃ ca surūpaṃ nīlavṛntakam / (93.2) Par.?
kramukaṃ viprakāṣṭhaṃ ca mṛdusāraṃ dvibhūmitam // (93.3) Par.?
tūlaṃ tu madhurāmlaṃ syāt vātapittaharaṃ saram / (94.1) Par.?
dāhapraśamanaṃ vṛṣyaṃ kaṣāyaṃ kaphanāśanam // (94.2) Par.?
tamāla
tamālo nīlatālaḥ syāt kālaskandhas tamālakaḥ / (95.1) Par.?
nīladhvajaś ca tāpiñchaḥ kālatālo mahābalaḥ // (95.2) Par.?
tamālo madhuro balyo vṛṣyaś ca śiśiro guruḥ / (96.1) Par.?
kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ // (96.2) Par.?
kadamba
kadambo vṛttapuṣpaś ca surabhir lalanāpriyaḥ / (97.1) Par.?
kādambaryaḥ sindhupuṣpo madāḍhyaḥ karṇapūrakaḥ // (97.2) Par.?
kadambas tiktakaṭukaḥ kaṣāyo vātanāśanaḥ / (98.1) Par.?
śītalaḥ kaphapittārtināśanaḥ śukravardhanaḥ // (98.2) Par.?
dhārākadamba
dhārākadambaḥ prāvṛṣyaḥ pulakī bhṛṅgavallabhaḥ / (99.1) Par.?
meghāgamapriyo nīpaḥ prāvṛṣeṇyaḥ kadambakaḥ // (99.2) Par.?
dhūlīkadamba
dhūlīkadambaḥ kramukaprasūnaḥ parāgapuṣpo balabhadrasaṃjñakaḥ / (100.1) Par.?
vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau // (100.2) Par.?
bhūmīkadamba
bhūmīkadambo bhūnimbo bhūmijo bhṛṅgavallabhaḥ / (101.1) Par.?
laghupuṣpo vṛttapuṣpo viṣaghno vraṇahārakaḥ // (101.2) Par.?
trikadambāḥ kaṭur varṇyā viṣaśophaharā himāḥ / (102.1) Par.?
kaṣāyāḥ pittalās tiktā vīryavṛddhikarāḥ parāḥ // (102.2) Par.?
vānīra
vānīro vṛttapuṣpaś ca śākhālo jalavetasaḥ / (103.1) Par.?
vyādhighātaḥ parivyādho nādeyo jalasambhavaḥ // (103.2) Par.?
vānīras tiktaśiśiro rakṣoghno vraṇaśodhanaḥ / (104.1) Par.?
pittāsrakaphadoṣaghnaḥ saṃgrāhī ca kaṣāyakaḥ // (104.2) Par.?
kumbhin
kumbhī romāluviṭapī romaśaḥ parpaṭadrumaḥ / (105.1) Par.?
kumbhī kaṭuḥ kaṣāyoṣṇo grāhī vātakaphāpahaḥ // (105.2) Par.?
vetasa
vetaso niculo jñeyo vañjulo dīrghapattrakaḥ / (106.1) Par.?
kalano mañjarīnamraḥ suṣeṇo gandhapuṣpakaḥ // (106.2) Par.?
vetasaḥ kaṭukaḥ svāduḥ śīto bhūtavināśanaḥ / (107.1) Par.?
pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ / (107.2) Par.?
raktapittodbhavaṃ rogaṃ kuṣṭhadoṣaṃ ca nāśayet // (107.3) Par.?
dhava
dhavo dṛḍhatarur gauraḥ kaṣāyo madhuratvacaḥ / (108.1) Par.?
śuklavṛkṣaḥ pāṇḍutarur dhavalaḥ pāṇḍuro nava // (108.2) Par.?
dhavaḥ kaṣāyaḥ kaṭukaḥ kaphaghno 'nilanāśanaḥ / (109.1) Par.?
pittaprakopaṇo rucyo vijñeyo dīpanaḥ paraḥ // (109.2) Par.?
dhanvana
dhanvano raktakusumo dhanuvṛkṣo mahābalaḥ / (110.1) Par.?
rujāpahaḥ picchalako rūkṣaḥ svāduphalaś ca saḥ // (110.2) Par.?
dhanvanaḥ kaṭukoṣṇaś ca kaṣāyaḥ kaphanāśanaḥ / (111.1) Par.?
dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ // (111.2) Par.?
bhūrja
bhūrjo valkadrumo bhurjaḥ sucarmā bhūrjapatrakaḥ / (112.1) Par.?
citratvag bindupattraś ca rakṣāpattro vicitrakaḥ / (112.2) Par.?
bhūtaghno mṛdupattraś ca śailendrastho dvibhūmitaḥ // (112.3) Par.?
bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ / (113.1) Par.?
tridoṣaśamanaḥ pathyo duṣṭakauṭilyanāśanaḥ // (113.2) Par.?
tiniśa
tiniśaḥ syandanaś cakrī śatāṅgaḥ śakaṭo rathaḥ / (114.1) Par.?
rathiko bhasmagarbhaś ca meṣī jaladharo daśa // (114.2) Par.?
tiniśas tu kaṣāyoṣṇaḥ kapharaktātisārajit / (115.1) Par.?
grāhako dāhajanano vātāmayaharaḥ paraḥ // (115.2) Par.?
arjuna
arjunaḥ śambaraḥ pārthaś citrayodhī dhanaṃjayaḥ / (116.1) Par.?
vairāntakaḥ kirīṭī ca gāṇḍīvī śivamallakaḥ // (116.2) Par.?
savyasācī nadīsarjaḥ karṇāriḥ kuruvīrakaḥ / (117.1) Par.?
kaunteya indrasūnuś ca vīradruḥ kṛṣṇasārathiḥ / (117.2) Par.?
pṛthājaḥ phālguno dhanvī kakubhaś caikaviṃśatiḥ // (117.3) Par.?
arjunas tu kaṣāyoṣṇaḥ kaphaghno vraṇanāśanaḥ / (118.1) Par.?
pittaśramatṛṣārtighno mārutāmayakopanaḥ // (118.2) Par.?
haridru
haridruḥ pītadāruḥ syāt pītakāṣṭhaś ca pītakaḥ / (119.1) Par.?
kadambakaḥ supuṣpaś ca surāhvaḥ pītakadrumaḥ // (119.2) Par.?
haridruḥ śītalas tikto maṅgalyaḥ pittavāntijit / (120.1) Par.?
aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ // (120.2) Par.?
dagdhā
dagdhā dagdharuhā proktā dagdhikā ca sthaleruhā / (121.1) Par.?
romaśā karkaśadalā bhasmarohā sudagdhikā // (121.2) Par.?
dagdhā kaṭukaṣāyoṣṇā kaphavātanikṛntanī / (122.1) Par.?
pittaprakopaṇī caiva jaṭharānaladīpanī // (122.2) Par.?
śākhoṭa
śākhoṭaḥ syād bhūtavṛkṣo gavākṣī yūkāvāso bhūrjapattraś ca pītaḥ / (123.1) Par.?
kauśikyo 'jakṣīranāśaś ca sūktas tiktoṣṇo 'yaṃ pittakṛd vātahārī // (123.2) Par.?
śāka
śākaḥ krakacapattraḥ syāt kharapattro 'tipattrakaḥ / (124.1) Par.?
mahīsahaḥ śreṣṭakāṣṭhaḥ sthirasāro gṛhadrumaḥ // (124.2) Par.?
śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ / (125.1) Par.?
kaphaghnaṃ madhuraṃ rucyaṃ kaṣāyaṃ śākavalkalam // (125.2) Par.?
śiṃśapā
śiṃśapā tu mahāśyāmā kṛṣṇasārā ca dhūmrikā / (126.1) Par.?
tīkṣṇasārā ca dhīrā ca kapilā kṛṣṇaśiṃśapā // (126.2) Par.?
śyāmādiśiṃśapā tiktā kaṭūṣṇā kaphavātanut / (127.1) Par.?
naṣṭājīrṇaharā dīpyā śophātīsārahāriṇī // (127.2) Par.?
śiṃśapā::śvetaśiṃśapā
śiṃśapānyā śvetapattrā sitāhvādiś ca śiṃśapā / (128.1) Par.?
śvetādiśiṃśapā tiktā śiśirā pittadāhanut // (128.2) Par.?
kapilaśiṃśapā
kapilā śiṃśapā cānyā pītā kapilaśiṃśapā / (129.1) Par.?
sāriṇī kapilākṣī ca bhasmagarbhā kuśiṃśapā // (129.2) Par.?
kapilā śiṃśapā tiktā śītavīryā śramāpahā / (130.1) Par.?
vātapittajvaraghnī ca chardihikkāvināśinī // (130.2) Par.?
śiṃśapātritayaṃ varṇyaṃ himaśophavisarpajit / (131.1) Par.?
pittadāhapraśamanaṃ balyaṃ rucikaraṃ param // (131.2) Par.?
asana
asanas tu mahāsarjaḥ saurir bandhūkapuṣpakaḥ / (132.1) Par.?
priyako bījavṛkṣaś ca nīlakaḥ priyaśālakaḥ // (132.2) Par.?
asanaḥ kaṭur uṣṇaś ca tikto vātārtidoṣanut / (133.1) Par.?
sārako galadoṣaghno raktamaṇḍalanāśanaḥ // (133.2) Par.?
asana::nīlabīja
dvitīyo nīlabījaḥ syān nīlapattraḥ sunīlakaḥ / (134.1) Par.?
nīladrumo nīlasāro nīlaniryāsako rasaiḥ // (134.2) Par.?
bījavṛkṣau kaṭū śītau kaṣāyau kuṣṭhanāśanau / (135.1) Par.?
sārakau kaṇḍudadrughnau śreṣṭhas tatrāsitas tayoḥ // (135.2) Par.?
varuṇa
varuṇaḥ śvetapuṣpaś ca tiktaśākaḥ kumārakaḥ / (136.1) Par.?
śvetadrumaḥ sādhuvṛkṣaḥ tamālo mārutāpahaḥ // (136.2) Par.?
varuṇaḥ kaṭur uṣṇaś ca raktadoṣaharaḥ paraḥ / (137.1) Par.?
śīrṣavātaharaḥ snigdho dīpyo vidradhivātajit // (137.2) Par.?
putrajīva
putrajīvaḥ pavitraś ca garbhadaḥ sutajīvakaḥ / (138.1) Par.?
kuṭajīvo 'patyajīvaḥ siddhido 'patyajīvakaḥ // (138.2) Par.?
putrajīvo himo vṛṣyaḥ śleṣmado garbhajīvadaḥ / (139.1) Par.?
cakṣuṣyaḥ pittaśamano dāhatṛṣṇānivāraṇaḥ // (139.2) Par.?
mahāpiṇḍītaru
mahāpiṇḍītaruḥ proktaḥ śvetapiṇḍītakaś ca saḥ / (140.1) Par.?
karahāṭaḥ kṣuraś caiva śastrakośataruḥ saraḥ // (140.2) Par.?
piṇḍītaruḥ kaṣāyoṣṇas tridoṣaśamano 'pi ca / (141.1) Par.?
carmarogāpahaś caiva viśeṣād raktadoṣajit // (141.2) Par.?
kāraskara
kāraskaras tu kimpāko viṣatindur viṣadrumaḥ / (142.1) Par.?
garadrumo ramyaphalaḥ kupākaḥ kālakūṭakaḥ // (142.2) Par.?
kāraskaraḥ kaṭūṣṇaś ca tiktaḥ kuṣṭhavināśanaḥ / (143.1) Par.?
vātāmayāsrakaṇḍūtikaphāmārśovraṇāpahaḥ // (143.2) Par.?
kaṭabhī
kaṭabhī nābhikā śauṇḍī pāṭalī kiṇihī tathā / (144.1) Par.?
madhureṇuḥ kṣudraśāmā kaiḍaryaḥ śyāmalā nava // (144.2) Par.?
sitakaṭabhī
śitādikaṭabhī śvetā kiṇihī girikarṇikā / (145.1) Par.?
śirīṣapattrā kālindī śatapādī viṣaghnikā / (145.2) Par.?
mahāśvetā mahāśauṇḍī mahādikaṭabhī tathā // (145.3) Par.?
kaṭabhī bhavet kaṭūṣṇā gulmaviṣādhmānaśūladoṣaghnī / (146.1) Par.?
vātakaphājīrṇarujāśamanī śvetā ca tatra guṇayuktā // (146.2) Par.?
kṣavaka
kṣavakaḥ kṣurakas tīkṣṇaḥ krūro bhūtāṅkuśaḥ kṣavaḥ / (147.1) Par.?
rājodvejanasaṃjñaś ca bhūtadrāvī grahāhvayaḥ // (147.2) Par.?
bhūtāṅkuśas tīvragandhaḥ kaṣāyoṣṇaḥ kaṭus tathā / (148.1) Par.?
bhūtagrahādidoṣaghnaḥ kaphavātanikṛntanaḥ // (148.2) Par.?
devasarṣapaka
devasarṣapakaś cākṣo badaro raktamūlakaḥ / (149.1) Par.?
surasarṣapakaś caindras tathā sūkṣmadalaḥ smṛtaḥ / (149.2) Par.?
sarṣapo nirjarādiḥ syāt kurarāṅghrir navābhidhaḥ // (149.3) Par.?
devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ / (150.1) Par.?
jantudoṣaharo rucyo vaktrāmayaviśodhanaḥ // (150.2) Par.?
lakuca
lakuco likucaḥ śālaḥ kaṣāyī dṛḍhavalkalaḥ / (151.1) Par.?
ḍahuḥ kārśyaś ca śūraś ca sthūlaskandho navāhvayaḥ // (151.2) Par.?
lakucaḥ svarase tiktaḥ kaṣāyoṣṇo laghus tathā / (152.1) Par.?
kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ // (152.2) Par.?
vikaṅkata
vikaṅkato vyāghrapādo granthilaḥ svādukaṇṭakaḥ / (153.1) Par.?
kaṇṭhapādo bahuphalo gopaghoṇṭā sruvadrumaḥ // (153.2) Par.?
mṛduphalo dantakāṣṭho yajñīyo brahmapādapaḥ / (154.1) Par.?
piṇḍarohiṇakaḥ pūtaḥ kiṅkiṇī ca tripañcadhā // (154.2) Par.?
vikaṅkato 'mlamadhuraḥ pāke 'timadhuro laghuḥ / (155.1) Par.?
dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ // (155.2) Par.?
itthaṃ vanyamahīruhāhvayaguṇābhikhyānamukhyānayā bhaṅgyā bhaṅguritābhidhāntaramahābhogaśriyā bhāsvaram / (156.1) Par.?
vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam // (156.2) Par.?
ye vṛścanti nṛṇāṃ gadān gurutarān ākramya vīryāsinā ye sthitvāpi vane guṇena sarujāṃ svenāvanaṃ tanvate / (157.1) Par.?
teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā // (157.2) Par.?
yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā / (158.1) Par.?
tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ // (158.2) Par.?
Duration=0.83644580841064 secs.