Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 16.2 samudra iva gāmbhīrye dhairyeṇa himavān iva //
Rām, Bā, 30, 14.2 uttare jāhnavītīre himavantaṃ śiloccayam //
Rām, Bā, 33, 9.1 divyā puṇyodakā ramyā himavantam upāśritā /
Rām, Bā, 33, 10.1 tato 'haṃ himavatpārśve vasāmi niyataḥ sukham /
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Bā, 37, 5.2 himavantaṃ samāsādya bhṛguprasravaṇe girau //
Rām, Bā, 38, 4.1 śaṃkaraśvaśuro nāma himavān acalottamaḥ /
Rām, Bā, 40, 19.1 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha /
Rām, Bā, 41, 3.2 himavacchikhare ramye tapas tepe sudāruṇam //
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 54, 12.1 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam /
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Ay, 102, 16.1 bhārgavaś cyavano nāma himavantam upāśritaḥ /
Rām, Ay, 104, 18.1 lakṣmīś candrād apeyād vā himavān vā himaṃ tyajet /
Rām, Ay, 104, 24.2 vyasarjayad rāghavavaṃśavardhanaḥ sthitaḥ svadharme himavān ivācalaḥ //
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Ki, 11, 12.2 śaṃkaraśvaśuro nāmnā himavān iti viśrutaḥ //
Rām, Ki, 11, 14.2 himavadvanam āgacchac charaś cāpād iva cyutaḥ //
Rām, Ki, 11, 16.2 himavān abravīd vākyaṃ sva eva śikhare sthitaḥ //
Rām, Ki, 11, 20.1 himavān abravīd vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Ki, 11, 24.1 śrutvā himavato vākyaṃ krodhāviṣṭaḥ sa dundubhiḥ /
Rām, Ki, 36, 2.1 mahendrahimavadvindhyakailāsaśikhareṣu ca /
Rām, Ki, 36, 23.1 phalamūlena jīvanto himavantam upāśritāḥ /
Rām, Ki, 36, 27.2 te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam //
Rām, Ki, 42, 12.2 anviṣya daradāṃś caiva himavantaṃ vicinvatha //
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Yu, 19, 29.2 yaḥ kapīn ati babhrāja himavān iva parvatān //
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ vā sahāmaraiḥ /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 57, 23.2 himavān iva śailendrastribhiḥ kāñcanaparvataiḥ //
Rām, Yu, 59, 22.2 śṛṅgābhyām iva tuṅgābhyāṃ himavān parvatottamaḥ //
Rām, Yu, 59, 51.1 na hi madbāhusṛṣṭānām astrāṇāṃ himavān api /
Rām, Yu, 59, 105.2 papāta sahasā bhūmau śṛṅgaṃ himavato yathā //
Rām, Yu, 61, 29.2 himavantaṃ nagaśreṣṭhaṃ hanūman gantum arhasi //
Rām, Yu, 61, 50.2 sa dadarśa hariśreṣṭho himavantaṃ nagottamam //
Rām, Yu, 61, 55.1 kailāsam agryaṃ himavacchilāṃ ca tatharṣabhaṃ kāñcanaśailam agryam /
Rām, Yu, 61, 68.2 nināya vegāddhimavantam eva punaśca rāmeṇa samājagāma //
Rām, Yu, 62, 18.2 himavacchikharāṇīva dīptauṣadhivanāni ca //
Rām, Utt, 5, 19.1 himavantaṃ samāśritya meruṃ mandaram eva vā /
Rām, Utt, 13, 21.1 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum /
Rām, Utt, 17, 1.2 himavadvanam āsādya paricakrāma rāvaṇaḥ //
Rām, Utt, 31, 12.2 apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim //
Rām, Utt, 31, 17.1 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim /
Rām, Utt, 66, 10.2 uttarām agamacchrīmān diśaṃ himavadāvṛtām //