Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyopaniṣad
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā

Aitareya-Āraṇyaka
AĀ, 2, 1, 3, 3.0 sa irāmayo yaddhīrāmayas tasmāddhiraṇmayaḥ //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha vā amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 11.3 śukram ādāya punar aiti sthānaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
BĀU, 4, 3, 12.2 sa īyate 'mṛto yatrakāmaṃ hiraṇmayaḥ puruṣa ekahaṃsaḥ //
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 4.2 ā tvā hiraṇmayaḥ kumbha ā dadhnaḥ kalaśairayanniva /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 8.1 sa evaiṣa hiraṇmayaḥ puruṣa udatiṣṭhat prajānāṃ janitā //
Jaiminīyabrāhmaṇa
JB, 1, 2, 8.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
JB, 1, 47, 10.0 so 'ta āhutimayo manomayaḥ prāṇamayaś cakṣurmayaḥ śrotramayo vāṅmaya ṛṅmayo yajurmayaḥ sāmamayo brahmamayo hiraṇmayo 'mṛtaḥ sambhavati //
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 3.0 taṃ ha hiraṇmayaḥ śakuna āpatyovāca //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 10, 1, 4, 9.5 tasmād āhur hiraṇmayaḥ prajāpatir iti /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 5, 2, 6.6 atha ya eṣa etasmin maṇḍale puruṣo 'yam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 4, 14.11 atha yā amūḥ ṣaṭtriṃśad iṣṭakā atiyanti yaḥ sa trayodaśo māsa ātmāyam eva sa yo 'yaṃ hiraṇmayaḥ puruṣaḥ //
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
Mahābhārata
MBh, 1, 160, 26.4 sa savṛkṣakṣupalato hiraṇmaya ivābhavat /
MBh, 1, 222, 7.2 bhava tvaṃ divam āsthāya niramitro hiraṇmayaḥ //
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 97, 13.3 jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiraṇmayaḥ //
MBh, 3, 97, 14.2 jijñāsyamānaḥ sa rathaḥ kaunteyāsīddhiraṇmayaḥ /
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 3, 247, 8.1 trayastriṃśat sahasrāṇi yojanānāṃ hiraṇmayaḥ /
MBh, 4, 30, 17.1 sūryacandrapratīkāśo rathe divye hiraṇmayaḥ /
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 12, 11, 4.1 tān ābabhāṣe bhagavān pakṣī bhūtvā hiraṇmayaḥ /
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
Liṅgapurāṇa
LiPur, 1, 49, 20.1 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ /
LiPur, 1, 52, 50.2 nīlaś ca vaiḍūryamayaḥ śvetaḥ śuklo hiraṇmayaḥ //
LiPur, 1, 96, 58.1 upahastā jvaraṃ bhīmo mṛgapakṣihiraṇmayaḥ /
LiPur, 2, 12, 26.1 devo hiraṇmayo mṛṣṭaḥ parasparavivekinaḥ /
Matsyapurāṇa
MPur, 83, 15.1 brahmātha viṣṇurbhagavānpurārir divākaro'pyatra hiraṇmayaḥ syāt /
MPur, 91, 5.1 brahmaviṣṇvarkavānkāryo nitambo'tra hiraṇmayaḥ /
MPur, 113, 17.1 nīlaśca vaiḍūryamayaḥ śvetaḥ pīto hiraṇmayaḥ /
MPur, 119, 21.1 biladvārasamo deśo yatra yatra hiraṇmayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 6.1 hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān /
Garuḍapurāṇa
GarPur, 1, 4, 8.1 aṇḍo hiraṇmayo rudra tasyāntaḥ svayameva hi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //