Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Mahābhārata
Agnipurāṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 5, 6.0 darbheṇa hiraṇyaṃ baddhvādhyadhi garbhaṃ hiraṇyagarbheṇa juhuyāt //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 6, 3, 4.0 sasomaṃ cec camasaṃ sadasi stotreṇābhyupākuryāddhiraṇyagarbhas tad it padam iti dvābhyāṃ juhuyāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 5.5 oṃ hiraṇyagarbhaṃ tarpayāmi /
Kātyāyanaśrautasūtra
KātyŚS, 20, 5, 2.0 mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 17.1 hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
Mahābhārata
MBh, 1, 1, 63.11 hiraṇyagarbham āsīnaṃ tasmiṃs tu paramāsane /
MBh, 7, 69, 69.2 hiraṇyagarbheṇa yathā baddhaṃ viṣṇoḥ purā raṇe //
MBh, 12, 43, 15.2 hiraṇyagarbhaṃ tvām āhuḥ svadhā svāhā ca keśava //
MBh, 12, 291, 17.1 hiraṇyagarbho bhagavān eṣa buddhir iti smṛtaḥ /
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 44.1 hiraṇyagarbhād ṛṣiṇā vasiṣṭhena mahātmanā /
MBh, 12, 326, 47.1 hiraṇyagarbho lokādiścaturvaktro niruktagaḥ /
MBh, 12, 326, 65.1 hiraṇyagarbho bhagavān eṣa chandasi suṣṭutaḥ /
MBh, 12, 330, 31.1 hiraṇyagarbho dyutimān eṣa yaśchandasi stutaḥ /
MBh, 12, 335, 18.3 hiraṇyagarbho bhagavān sarvalokapitāmahaḥ //
MBh, 12, 337, 60.2 hiraṇyagarbho yogasya vettā nānyaḥ purātanaḥ //
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 135, 21.2 hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ //
Agnipurāṇa
AgniPur, 17, 9.2 hiraṇyagarbho bhagavānuṣitvā parivatsaram //
Amarakośa
AKośa, 1, 16.2 hiraṇyagarbho lokeśaḥ svayaṃbhūś caturānanaḥ //
Daśakumāracarita
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
Harivaṃśa
HV, 1, 26.1 hiraṇyagarbho bhagavān uṣitvā parivatsaram /
HV, 7, 15.2 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ //
HV, 13, 62.1 hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta /
HV, 20, 23.2 hiraṇyagarbhaś codgātā brahmā brahmatvam eyivān //
Kūrmapurāṇa
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 1, 4, 39.2 hiraṇyagarbhaṃ kapilaṃ chandomūrtiṃ sanātanam //
KūPur, 1, 4, 49.1 hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
KūPur, 1, 4, 57.1 agre hiraṇyagarbhaḥ sa prādurbhūtaḥ sanātanaḥ /
KūPur, 1, 6, 12.2 namo hiraṇyagarbhāya vedhase paramātmane //
KūPur, 1, 9, 12.2 hiraṇyagarbho bhagavāṃstaṃ deśamupacakrame //
KūPur, 1, 14, 22.1 hiraṇyagarbho bhagavān brahmā brahmavidāṃ varaḥ /
KūPur, 1, 19, 50.2 hiraṇyagarbho viśvātmā taṃ deśamagamat svayam //
KūPur, 1, 23, 20.2 hiraṇyagarbhamahiṣīṃ trinetrāṃ candraśekharām //
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 6, 10.2 hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ //
KūPur, 2, 31, 42.2 hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila //
KūPur, 2, 44, 73.2 hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 17, 12.1 hiraṇyagarbho rajasā tamasā śaṅkaraḥ svayam /
LiPur, 1, 18, 25.2 namo hiraṇyagarbhāya ādidevāya te namaḥ //
LiPur, 1, 20, 82.2 hiraṇyagarbho bhagavāṃstvabhijajñe caturmukhaḥ //
LiPur, 1, 22, 7.2 bho bho hiraṇyagarbha tvāṃ tvāṃ ca kṛṣṇa bravīmyaham //
LiPur, 1, 28, 10.1 hiraṇyagarbhaṃ rudro 'sau janayāmāsa śaṅkaraḥ /
LiPur, 1, 37, 20.2 hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā //
LiPur, 1, 53, 47.1 hiraṇyagarbhasargaś ca prasaṃgādbahuvistarāt /
LiPur, 1, 70, 106.2 tasmāddhiraṇyagarbhatvaṃ purāṇe 'sminnirucyate //
LiPur, 1, 92, 76.1 hiraṇyagarbha ityevaṃ tato 'trāhaṃ samāsthitaḥ /
LiPur, 1, 98, 137.1 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā /
LiPur, 1, 99, 10.1 hiraṇyagarbhaṃ taṃ devo jāyamānamapaśyata /
LiPur, 2, 1, 42.1 hiraṇyagarbho bhagavāṃstānnivārya surottamān /
LiPur, 2, 16, 6.1 hiraṇyagarbhaṃ puruṣaṃ pradhānaṃ vyaktarūpiṇam /
LiPur, 2, 16, 7.1 hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ /
LiPur, 2, 16, 11.1 virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
LiPur, 2, 16, 11.2 hiraṇyagarbho lokānāṃ heturlokātmako virāṭ //
LiPur, 2, 16, 17.2 virāṭ hiraṇyagarbhākhyam avyākṛtapadāhvayam //
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 16, 24.2 hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ //
LiPur, 2, 25, 75.1 pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet //
LiPur, 2, 29, 1.3 hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam //
Matsyapurāṇa
MPur, 54, 23.2 manorathānnaḥ saphalīkuruṣva hiraṇyagarbhācyutarudrarūpin //
MPur, 93, 67.1 hiraṇyagarbhagarbhastvaṃ hemabījaṃ vibhāvasoḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 2.1 namo hiraṇyagarbhāya haraye śaṃkarāya ca /
ViPur, 1, 11, 54.1 hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe /
ViPur, 2, 13, 44.1 hiraṇyagarbhavacanaṃ vicintyetthaṃ mahāmatiḥ /
ViPur, 3, 11, 63.2 hiraṇyagarbhabuddhyā taṃ manyetābhyāgataṃ gṛhī //
ViPur, 4, 1, 6.1 tad yathā sakalajagatāmanādir ādibhūtaṛgyajuḥsāmādimayo bhagavadviṣṇumayasya brahmaṇo mūrtaṃ rūpaṃ hiraṇyagarbho brahmāṇḍato bhagavānprāgbabhūva //
ViPur, 6, 7, 51.1 hiraṇyagarbhādiṣu ca brahmakarmātmikā dvidhā /
ViPur, 6, 7, 56.1 hiraṇyagarbho bhagavān vāsavo 'tha prajāpatiḥ /
ViPur, 6, 7, 67.2 hiraṇyagarbho 'pi tataḥ puṃsaḥ śaktyupalakṣitaḥ //
ViPur, 6, 8, 22.1 hiraṇyagarbhadevendrarudrādityāśvivāyubhiḥ /
Viṣṇusmṛti
ViSmṛ, 65, 13.1 hiraṇyagarbha ityaṣṭābhir naivedyam //
Abhidhānacintāmaṇi
AbhCint, 2, 127.2 hiraṇyagarbho lokeśo nābhipadmātmabhūrapi //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 16.2 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ /
BhāgPur, 11, 16, 12.1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas trivṛt /
Bhāratamañjarī
BhāMañj, 13, 1748.1 harerhiraṇyagarbhasya śrīpaterviśvakarmaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 21.2 patirhiraṇyagarbhasya tripurāntapatistathā //
Hitopadeśa
Hitop, 3, 2.3 tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 17.20 te ūcuḥ hiraṇyagarbhanāmno rājahaṃsasyānucaraḥ karpūradvīpād āgataḥ /
Hitop, 3, 20.2 tadā jambūdvīpe'py asmatprabhor hiraṇyagarbhasya svāmyam asti /
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 100.2 atha prahitapraṇidhiś caro hiraṇyagarbham āgatya praṇamyovāca deva samāgataprāyo rājā citravarṇaḥ /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 142.3 hiraṇyagarbhaḥ sārasam āha senāpate sārasa mamānurodhād ātmānaṃ kathaṃ vyāpādayasi /
Hitop, 4, 28.6 yataḥ sādhuguṇayukto 'yaṃ hiraṇyagarbho na vigrāhyaḥ /
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /
Hitop, 4, 58.4 sa vetti kiṃ saṃdheyaguṇayukto hiraṇyagarbho rājā na vā iti /
Hitop, 4, 58.5 tato 'sau meghavarṇaś citravarṇena rājñā samāhūya pṛṣṭaḥ vāyasa kīdṛśo hiraṇyagarbho rājā cakravāko mantrī vā kīdṛśaḥ /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 99.12 deva yātv idānīṃ purāvṛttākhyānakathanaṃ sarvathā saṃdheyo 'yaṃ hiraṇyagarbharājā saṃdhīyatām iti me matiḥ /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 1.1 praṇetāro hiraṇyagarbhādyāḥ kaṇādapatañjalikapilaprabhṛtayaś ca te cāsarvajñāḥ aparatvenābhimatāḥ svaprameyād ūrdhvavartino yuktyāgamopapannasya prameyajātasya tair anavagamāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /