Occurrences

Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Dhanvantarinighaṇṭu
DhanvNigh, 6, 47.2 hīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 55.0 hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam //
Rasaratnasamuccaya
RRS, 4, 2.0 vaikrāntaḥ sūryakāntaśca hīrakaṃ mauktikaṃ maṇiḥ //
Rasaratnākara
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
Rasendracūḍāmaṇi
RCūM, 13, 52.1 nīlaratnakṛtaṃ bhasma palamātraṃ ca hīrakam /
Rasādhyāya
RAdhy, 1, 170.1 tridhānnapathavakrāṇāṃ madhyād ekaṃ ca hīrakam /
RAdhy, 1, 172.1 jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
RAdhy, 1, 172.2 hīrake 'nnapathe jīrṇe sarvavyāpī bhavedrasaḥ //
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 276.1 atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /
RAdhy, 1, 276.3 tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
RAdhy, 1, 285.1 nesahiṅgumaye khoṭe randhraṃ kṛtvātha hīrakam /
RAdhy, 1, 287.1 vidhinā tripatho jātyo hīrako jāyate sphuṭam /
RAdhy, 1, 292.2 tatpiṇḍyāntar vinikṣipya hīrakān kuru golakam //
RAdhy, 1, 296.1 līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /
RAdhy, 1, 297.1 yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /
RAdhy, 1, 300.1 karpareṣu navīneṣu gartānkṛtvātha hīrakān /
RAdhy, 1, 302.2 pañcame chāṇikā chinnāśchidyante hīrakā dhruvam //
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 312.2 tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //
RAdhy, 1, 316.1 sukhenātha tayā yuktyā māryaṃ te hīrakā budhaiḥ /
RAdhy, 1, 318.1 vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /
RAdhy, 1, 319.2 sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 19.0 jīrṇakhāparasattvasya cānnapathahīrakajāraṇam //
RAdhyṬ zu RAdhy, 169.2, 4.0 tataḥ pāradaḥ sasneho vā saṃpratyūrdhvam annapathahīrakaṃ jīryati //
RAdhyṬ zu RAdhy, 172.2, 1.0 ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 172.2, 3.0 tāvat yāvatā sarvaṃ hīrakabhasma jīryati //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 172.2, 5.0 iti jīrṇakhāparasattvasūtasyānnapathahīrake jāraṇamaṣṭamam //
RAdhyṬ zu RAdhy, 287.2, 1.1 bījapūrasya vṛntam utpāṭya madhye utkīrya randhraṃ kṛtvā tatra hīrakaṃ jātyaṃ kṣiptvopari vṛntenācchādya vastramṛttikayā samagraṃ bījapūrakaṃ veṣṭayitvā tato hastamātraṃ dīrghā hastamātraṃ pṛthulā hastamātraṃ cādha evaṃ gartāṃ kṛtvā sthāpitaiḥ chāṇakaiḥ pūrayitvā tatra bījapūrakaṃ muktvopari mukhe karparaṃ dattvā chāṇakeṣu vahnir deyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.3 evaṃ navanavavāraṃ navanavair bījapūraiḥ sa eva hīrakaḥ pacanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.4 tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.6 tataḥ śītalībhūte punaranyāsāṃ vaḍavāikānāṃ piṇḍamadhye tameva hīrakaṃ kṣiptvā tathaiva jvālayitvā hīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 287.2, 1.7 evaṃ navavāraṃ navanavābhir vaḍavāikābhiḥ sa eva pacanīyaḥ rājabadaryāḥ kisalayarūpāṃ komalāṃ śākhāmānīya tasyāṃ chidraṃ kṛtvā nesahiṅguṃ tatrādha ūrdhvaṃ ca dattvā chidramadhye tameva hīrakaṃ kṣiptvā vastramṛttikayā nicchādya pūrvaṃ chāṇakapūrṇagartāyāṃ pacet //
RAdhyṬ zu RAdhy, 287.2, 2.0 tataḥ punarbadarīśākhākisalayacchidre hīrakaṃ kṣiptvā tathaiva gartāyāṃ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 3.0 evaṃ navavāraṃ navanavo rājabadarīśākhākisalayaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 6.0 evaṃ navavāraṃ navanavair nesahiṅgukhoṭaiḥ sa eva hīrakaḥ pacanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 287.2, 7.1 thūthāviḍena taṃ hīrakaṃ sampiṣya pūrvokte rase śanaiḥ śanairjāraṇīyo hīrakaḥ /
RAdhyṬ zu RAdhy, 287.2, 7.2 ityannapathyahīrakajāraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
RAdhyṬ zu RAdhy, 291.2, 4.0 iti hīrakānnapathyakaraṇo dvitīyo vidhiḥ //
RAdhyṬ zu RAdhy, 294.2, 1.0 yā bhūmyā mardakī bhūmiphoḍī tasyāḥ pattrāṇi komalāni vartayitvā piṇḍīṃ ca kṛtvā madhye jātyahīrakān kṣiptvā golakān kṛtvā tān śarāvasampuṭamadhye muktvā saṃdhau karpaṭamṛttikāṃ ca dattvā bhūmau kurkuṭapuṭaṃ dātavyam //
RAdhyṬ zu RAdhy, 294.2, 3.0 evaṃ navanavair bhūmyāmardakīpattrapiṇḍīgolakaiste hīrakā bhūmau catuḥṣaṣṭiṃ kurkuṭapuṭāni dattvānnapathāḥ kāryāḥ //
RAdhyṬ zu RAdhy, 294.2, 6.0 iti hīrakānnapathakaraṇe tṛtīyo vidhiḥ //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 3.0 prathamaṃ hastayor hīrakaṃ kṣiptvā tato viṃśatihīrakān hastayormuktvā hastābhyāṃ te hīrakā mardanīyās teṣāṃ ca madhye ye hīrakāstejorahitā na syustathā yeṣu rekhā ekāpi na bhavati te jātyā hīrakāḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 303.2, 6.0 evaṃ navanavaiḥ karparaiḥ saptavāraṃ hīrakāḥ pacanīyāḥ //
RAdhyṬ zu RAdhy, 303.2, 7.0 tataścātra prathamavāre hīrakāstādṛśā eva bhavanti //
RAdhyṬ zu RAdhy, 303.2, 12.0 iti hīrakabhasmīkaraṇaṃ prathamam //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 4.0 tataḥ punarapi tān hīrakān tathā khāparapiṇḍamadhye kṣiptvā vajramūṣāmadhye kṣiptvā dhmātvā ca rābāmadhye vidhāpayet //
RAdhyṬ zu RAdhy, 308.2, 5.0 evaṃ navanavauṣadhaiś caturdaśavārān hīrakānpacet tataḥ sukhena vajrāṇi bhasmībhavanti tacca bhasma kumpe kṣepyam //
RAdhyṬ zu RAdhy, 308.2, 6.0 iti hīrakabhasmīkaraṇaṃ dvitīyam //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 4.0 iti hīrakabhasmīkaraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
RAdhyṬ zu RAdhy, 316.2, 4.0 iti hīrakabhasmīkaraṇaṃ caturtham //
RAdhyṬ zu RAdhy, 320.2, 2.0 anayā yuktyā sukhena hīrakā mriyante //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 320.2, 5.0 iti hīrakabhasmakaraṇaṃ pañcamam //
RAdhyṬ zu RAdhy, 320.2, 6.0 evaṃ pañcabhir bhedair hīrakabhasmīkaraṇaṃ bhavati //
RAdhyṬ zu RAdhy, 320.2, 7.0 iti hīrakavidhiḥ //
RAdhyṬ zu RAdhy, 458.2, 2.0 tato narakapālaṃ tathā dhattūrakamūlaṃ ca pṛthak pṛthak ghṛṣṭvā samabhāgena ekīkṛtya pūrvasādhitahīrakabhasmano gadyāṇa ekastanmadhye kṣepyaḥ //
RAdhyṬ zu RAdhy, 478.2, 42.0 tataḥ tridhā annapathahīrakakaraṇam //
RAdhyṬ zu RAdhy, 478.2, 43.0 tataḥ pañcadhā hīrakabhasmīkaraṇam //
Rasārṇava
RArṇ, 6, 86.2 mriyante hīrakāstatra dvandve samyaṅmilanti ca //
Ānandakanda
ĀK, 1, 4, 427.2 piṣṭvā snuhyarkayoḥ kṣīraistadgole mṛdu hīrakam //
ĀK, 1, 4, 428.2 evaṃ kṛte hīrakasya drutir bhavati sūtavat //
ĀK, 1, 7, 41.1 piṣṭvā snuhyarkayoḥ kṣīrais tadgole mṛdu hīrakam /
ĀK, 1, 7, 42.1 evaṃ kṛte hīrakasya drutir bhavati sūtavat /
ĀK, 1, 9, 79.1 pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt /
ĀK, 1, 9, 87.1 hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam /
ĀK, 1, 9, 162.2 kāntahīrakajīrṇaṃ taṃ pāradaṃ mārayetsudhīḥ //
ĀK, 2, 1, 202.1 tasya saṃsparśamātreṇa hīrako mriyate kṣaṇāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 8.0 mṛtavajraṃ mṛtahīrakaṃ tālasatvaṃ haritālasatvam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 2.0 sūtaṃ pāradaṃ hāṭakaṃ suvarṇaṃ vajraṃ hīrakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 2.0 tāraṃ raupyaṃ vajraṃ hīrakaṃ tadabhāve vaikrāntaṃ grāhyamiti vyavahārāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
Bhāvaprakāśa
BhPr, 6, 8, 167.0 muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //
BhPr, 6, 8, 169.1 hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vaikrāntaṃ vikṛtimāpannaṃ hīrakaṃ hīrakajātiviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 88.1, 2.0 vaikrāntaṃ vikṛtimāpannaṃ hīrakaṃ hīrakajātiviśeṣaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 sūtaṃ mṛtaṃ pāradaṃ hāṭakaṃ svarṇaṃ vajraṃ hīrakaṃ mṛtamabhrakaṃ vā lohaṃ mākṣikaṃ svarṇamākṣikaṃ tālaṃ haritālaṃ nīlāñjanaṃ tutthaṃ śuddhaṃ māritaṃ tadabhāve tāmraṃ vā deyaṃ vamanabhayāt //
ŚGDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 tāraṃ raupyaṃ mṛtaṃ vajraṃ hīrakaṃ abhrakaṃ vā suvarṇaṃ mṛtaṃ gandhakaṃ sūtakaṃ śuddhaṃ tīkṣṇaṃ etāni kramavṛddhāni tāraṃ bhāgaikaṃ vajraṃ dvibhāgaṃ suvarṇaṃ tribhāgaṃ tāmraṃ caturbhāgaṃ sūtaṃ saptabhāgaṃ lohamaṣṭabhāgaṃ evaṃ arkadugdhairmardya kācakupyāṃ vālukāyantre pācayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 138.2 hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam //
Mugdhāvabodhinī
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 8, 7.2, 2.0 rasarañjane rasendre rāgakarmaṇi kāntaṃ cumbakapāṣāṇotthaṃ lohaṃ śreṣṭhaṃ veti samuccaye tīkṣṇaṃ lohabhedo vā kāñcīṃ svarṇamākṣikaṃ vā vajrasasyakādīnāṃ vajrasasyakāvādiryeṣāṃ te teṣāṃ hīrakacapalādīnāṃ ekatamaṃ tanmadhyādekatamaṃ sarvaṃ vā atrābhīṣṭaśabdasya pratyekaṃ saṃbandhaḥ hīrakādīni ratnāni sasyakādyā upadhātavaḥ //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 12.0 ādiśabdena hīrakacapalādaya upadhātavaścaikatra militā apīṣṭāḥ //
RRSṬīkā zu RRS, 10, 15.3, 2.0 vajro hīrakaḥ //
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //