Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Rasaratnasamuccayaṭīkā

Buddhacarita
BCar, 9, 60.1 adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam /
Mahābhārata
MBh, 1, 134, 27.2 gūḍhocchvasān na nastatra hutāśaḥ sampradhakṣyati //
MBh, 1, 225, 3.2 ṛṣīn veda hutāśo 'pi brahma tad viditaṃ ca vaḥ //
MBh, 12, 339, 10.1 eko hutāśo bahudhā samidhyate ekaḥ sūryastapasāṃ yonir ekā /
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
MBh, 14, 51, 9.1 tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana /
Saundarānanda
SaundĀ, 16, 11.1 ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ /
Matsyapurāṇa
MPur, 140, 53.2 tridhā iva hutāśaśca somo nārāyaṇastathā //
Nāṭyaśāstra
NāṭŚ, 3, 85.1 hutāśa eva dīptābhirulkābhiḥ parimārjanam /
Viṣṇupurāṇa
ViPur, 1, 17, 41.3 tajjā vināśāya bhavanti tasya yathāraṇeḥ prajvalito hutāśaḥ //
ViPur, 5, 1, 44.1 ekaścaturdhā bhagavānhutāśo varcovibhūtiṃ jagato dadāti /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 4, 7, 45.2 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca /
Rasaratnasamuccaya
RRS, 8, 58.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
Rasendracūḍāmaṇi
RCūM, 4, 79.1 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /
Ānandakanda
ĀK, 1, 25, 78.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 27.2 yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ /