Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 15.1 tasyaivaṃ bruvataś cintā babhūva hṛdi vīkṣataḥ /
Rām, Bā, 18, 3.1 yat tu me hṛdgataṃ vākyaṃ tasya kāryasya niścayam /
Rām, Bā, 76, 14.2 manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ //
Rām, Bā, 76, 16.2 antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā //
Rām, Ay, 1, 29.1 eṣā hy asya parā prītir hṛdi samparivartate /
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 23, 3.2 tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam //
Rām, Ay, 56, 15.1 taṃ hi cintayamānāyāḥ śoko 'yaṃ hṛdi vardhate /
Rām, Ay, 58, 14.1 gatvā nadyās tatas tīram apaśyam iṣuṇā hṛdi /
Rām, Ay, 81, 3.2 papāta sahasā totrair hṛdi viddha iva dvipaḥ //
Rām, Ār, 10, 32.1 manoratho mahān eṣa hṛdi samparivartate /
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Ār, 38, 7.1 evaṃ me niścitā buddhir hṛdi mārīca vartate /
Rām, Ki, 6, 16.1 hṛdi kṛtvā sa bahuśas tam alaṃkāram uttamam /
Rām, Ki, 23, 16.1 śareṇa hṛdi lagnena gātrasaṃsparśane tava /
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Yu, 7, 16.2 hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam //
Rām, Yu, 51, 25.2 yadi vā kāryam etat te hṛdi kāryatamaṃ matam //
Rām, Yu, 52, 10.1 tatra kᄆptam idaṃ rājñā hṛdi kāryaṃ mataṃ ca naḥ /
Rām, Utt, 9, 36.2 bhaviṣyāmyacirānmātaḥ saṃtāpaṃ tyaja hṛdgatam //
Rām, Utt, 44, 10.1 ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate /
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 46, 12.2 yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ //
Rām, Utt, 46, 18.1 pativratātvam āsthāya rāmaṃ kṛtvā sadā hṛdi /
Rām, Utt, 50, 17.2 śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tad bhaviṣyati //
Rām, Utt, 52, 12.1 idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam /
Rām, Utt, 67, 9.2 atithiḥ pūjanīyaśca mama rājan hṛdi sthitaḥ //
Rām, Utt, 69, 7.2 kāladharmaṃ hṛdi nyasya tato vanam upāgamam //
Rām, Utt, 89, 3.2 hṛdi kṛtvā tadā sītām ayodhyāṃ praviveśa saḥ //
Rām, Utt, 93, 17.2 kathayasva viśaṅkastvaṃ mamāpi hṛdi vartate //
Rām, Utt, 95, 7.2 na hi śakṣyāmyahaṃ bhūyo manyuṃ dhārayituṃ hṛdi //
Rām, Utt, 97, 13.2 hṛdgatā naḥ sadā tuṣṭistavānugamane dṛḍhā //