Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 1, 452.0 yāvadanupūrveṇa śrāvastīmanuprāptaḥ //
Divyāv, 2, 331.0 anupūrveṇa śrāvastīmanuprāptaḥ //
Divyāv, 2, 461.0 anupūrveṇa sūrpārakaṃ nagaramanuprāptāḥ //
Divyāv, 2, 578.0 tato bhagavān pañcabhirṛṣiśataiḥ pūrvakaiśca pañcabhirbhikṣuśatair ardhacandrākāropagūḍhastat eva ṛddhyā upari vihāyasā prakrānto 'nupūrveṇa musalakaṃ parvatamanuprāptaḥ //
Divyāv, 7, 65.0 athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukampako 'nupūrveṇa tadgṛhamanuprāptaḥ //
Divyāv, 8, 51.0 anupūrveṇa bhagavān rājagṛhamanuprāptaḥ //
Divyāv, 8, 66.0 atha bhagavāṃstaccaurasahasram yāvadāptaṃ dhanena saṃtarpayitvā tato 'nupūrveṇa rājagṛhamanuprāptaḥ //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 375.0 anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatam anupūrvapravaṇamanupūrvaprāgbhāram //
Divyāv, 8, 375.0 anekāni yojanāni gatvā adrākṣīt ślakṣṇaṃ parvatam anupūrvapravaṇamanupūrvaprāgbhāram //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 10, 33.1 sa ca pratyekabuddho 'nupūrveṇa piṇḍapātamaṭaṃs tasya gṛhapater niveśanamanuprāptaḥ //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 12, 348.1 tatra bhagavān bhikṣūnāmantrayate sma tāvat pratigṛhṇīta bhikṣavo 'nupūrve sthitāyā buddhapiṇḍyā nimittam //
Divyāv, 13, 321.1 anupūrveṇa cārikāṃ carañ śuśumāragirimanuprāptaḥ //
Divyāv, 13, 434.1 anupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ //
Divyāv, 13, 471.1 anupūrveṇa tatpradeśam anuprāptaḥ //
Divyāv, 17, 229.1 yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum //
Divyāv, 17, 424.1 tatra ye puṇyamaheśākhyāḥ sattvā anupūrveṇa praviṣṭā avaśiṣṭā bahiḥ sthitāḥ //
Divyāv, 17, 487.1 tasya gacchato 'bhimukhaṃ sarvābhibhūḥ samyaksambuddho janapadeṣu caryāṃ carannanupūrveṇābhyāgataḥ //
Divyāv, 17, 499.1 atha sa vipaśyī samyaksaṃbuddho janapadeṣu caryāṃ caramāṇo 'nupūrveṇa bandhumatīṃ rājadhānīmanuprāptaḥ //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 20.1 paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinnāḥ //
Divyāv, 18, 32.1 prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṣaṇaṃ kṛtvā anupūrveṇopaparīkṣya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṣāṇāṃ vā //
Divyāv, 18, 77.1 atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṣṭragogardabhādibhiḥ pūrayitvā anupūrveṇa grāmanigamapallīpattanādiṣu cañcūryamāṇāḥ śrāvastīmanuprāptāḥ //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 123.1 anupūrveṇa samakālameva putro jātaḥ //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 281.1 evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattanarājadhānīṣvanupūrveṇa cañcūryamāṇaḥ samudramanuprāptaḥ //
Divyāv, 18, 287.1 uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṣṭrairgobhirgardabhaiśca cotkṣipya anupūrveṇa samprasthitaḥ //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 320.1 yāvadanupūrveṇa prathamā meḍhī tato 'nupūrveṇa dvitīyā tatastṛtīyā meḍhī yāvadanupūrveṇāṇḍam //
Divyāv, 18, 323.1 anupūrveṇa yaṣṭyāropaṇaṃ kṛtam //
Divyāv, 18, 339.1 evaṃ paścimena vāyunā anupūrveṇāpi ca vāyunā //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 620.1 tatastenāpi bhikṣuṇā anupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 623.1 tenāpi tathā anupūrvakrameṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 18, 628.1 tairapi tathaivānupūrveṇa pṛṣṭvā pratyākhyātaḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 275.1 so 'pattanaṃ ghoṣayitvā tām yamalīṃ chatradaṇḍe prakṣipya sārthena sārdhaṃ rājagṛhaṃ samprasthito yāvadanupūrveṇa śulkaśālāmanuprāptaḥ //
Divyāv, 19, 307.1 anupūrveṇa rājagṛhamanuprāptaḥ //