Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Āpastambadharmasūtra
Mahābhārata
Rāmāyaṇa
Divyāvadāna

Atharvaprāyaścittāni
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 34.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
Gopathabrāhmaṇa
GB, 1, 1, 24, 18.0 kiṃ sthānānupradānakaraṇaṃ śikṣukāḥ kim uccārayanti //
GB, 1, 1, 27, 7.0 nādānupradānakaraṇau ca dvisthānam //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 8.1 trayīṃ vidyāṃ brahmacaryaṃ prajātiṃ śraddhāṃ tapo yajñam anupradānam /
Mahābhārata
MBh, 12, 69, 23.2 sāntvenānupradānena bhedena ca narādhipa /
MBh, 12, 286, 36.1 sāntvenānupradānena priyavādena cāpyuta /
Rāmāyaṇa
Rām, Su, 11, 33.1 sāntvenānupradānena mānena ca yaśasvinā /
Divyāvadāna
Divyāv, 18, 517.1 tasyāḥ sā vṛddhā kathayati kena kāryeṇaiva mamānupradānādinā upakrameṇānupravṛttiṃ karoṣi sā tasyā vṛddhāyā viśvastā bhūtvā evamāha amba śṛṇu vijñāpyam //