Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Ṛgveda
Bhāgavatapurāṇa

Atharvaveda (Paippalāda)
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 13, 1.0 dyāvāpṛthivī saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 13, 2.0 vātāpavamānau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 3.0 indrāgnī saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 4.0 mitrāvaruṇā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 5.0 bhavāśarvā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 6.0 aśvinā saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 7.0 marutaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 8.0 pitaraḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 13, 9.0 sūryācandramasau saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 13, 10.0 ahorātre saṃ nahyethāṃ mama rāṣṭrāya jayantī amitrebhyo hetim asyantī //
AVP, 10, 14, 1.0 gandharvāpsarasaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 2.0 sarpapuṇyajanāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 3.0 vanaspatayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 4.0 vānaspatyāḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 10, 14, 5.0 oṣadhayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 6.0 vīrudhaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 10, 14, 7.0 bṛhaspate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 8.0 prajāpate saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 9.0 parameṣṭhin saṃ nahyasva mama rāṣṭrāya jayann amitrebhyo hetim asyan //
AVP, 10, 14, 10.0 udārā ud īrdhvaṃ viśvāni bhūtāni saṃ nahyadhvaṃ mama rāṣṭrāya jayanty amitrebhyo hetim asyanti //
Atharvaveda (Śaunaka)
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 6, 59, 3.2 sā no rudrasyāstāṃ hetiṃ dūraṃ nayatu gobhyaḥ //
AVŚ, 10, 1, 23.2 duṣkṛte vidyutaṃ devahetim //
AVŚ, 11, 2, 19.1 mā no 'bhi srā matyaṃ devahetiṃ mā naḥ krudhaḥ paśupate namas te /
AVŚ, 12, 4, 52.2 rudrasyāstāṃ te hetiṃ pariyanty acittyā //
Kauśikasūtra
KauśS, 13, 36, 4.6 mā no viśve devā maruto hetim icchata //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 18.1 ahir iva bhogaiḥ paryeti bāhuṃ jyāyā hetiṃ paribādhamānaḥ /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 6.9 hetim aśamayat prajāpatiḥ /
Ṛgveda
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 121, 10.1 purā yat sūras tamaso apītes tam adrivaḥ phaligaṃ hetim asya /
ṚV, 3, 30, 17.2 ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 52, 3.2 kim aṅga naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetim asya //
ṚV, 6, 62, 9.2 gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya //
ṚV, 6, 75, 14.1 ahir iva bhogaiḥ pary eti bāhuṃ jyāyā hetim paribādhamānaḥ /
ṚV, 10, 142, 3.2 uta khilyā urvarāṇām bhavanti mā te hetiṃ taviṣīṃ cukrudhāma //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //