Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 3.2 avyaktavyaktarūpāya viṣṇave muktihetave //
ViPur, 1, 2, 17.2 rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ //
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 4, 31.2 prasūtināśasthitihetur īśvaras tvam eva nānyat paramaṃ ca yat padam //
ViPur, 1, 5, 26.1 prākṛtā vaikṛtāś caiva jagato mūlahetavaḥ /
ViPur, 1, 6, 8.2 āpyāyayante dharmajña yajñāḥ kalyāṇahetavaḥ //
ViPur, 1, 6, 26.2 yajñaniṣpattaye yajñas tathāsāṃ hetur uttamaḥ //
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 33.2 jagaty atra mahābhāga nityaṃ sargasya hetavaḥ //
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 9, 35.1 utpattisthitināśānām ahetuṃ hetum īśvaram /
ViPur, 1, 9, 42.2 yogibhiś cintyate yo 'sau muktihetor mumukṣubhiḥ //
ViPur, 1, 9, 48.2 tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram //
ViPur, 1, 9, 146.1 iti sakalavibhūtyavāptihetuḥ stutir iyam indramukhodgatā hi lakṣmyāḥ /
ViPur, 1, 11, 13.2 vatsa kaḥ kopahetus te kaś ca tvāṃ nābhinandati /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 56.1 sa kāraṇaṃ kāraṇatas tato 'pi tasyāpi hetuḥ parahetuhetuḥ /
ViPur, 1, 15, 87.2 tataḥ saṃcintya bahuśaḥ sṛṣṭihetoḥ prajāpatiḥ //
ViPur, 1, 15, 89.2 asiknyāṃ janayāmāsa sargahetoḥ prajāpatiḥ //
ViPur, 1, 19, 5.2 tasya pāpāgamas tāta hetvabhāvānna vidyate //
ViPur, 1, 19, 44.2 tathāpi puṃsāṃ bhāgyāni nodyamā bhūtihetavaḥ //
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 22, 29.2 vibhūtayo harer etā jagataḥ sṛṣṭihetavaḥ //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 7, 26.2 hetubhūtam aśeṣasya prakṛtiḥ sā parā mune //
ViPur, 2, 7, 38.2 prarohahetusāmagrīmāsādya munisattama //
ViPur, 2, 8, 100.1 apuṇyapuṇyoparame kṣīṇāśeṣāptihetavaḥ /
ViPur, 2, 10, 23.2 himoṣṇavārivṛṣṭīnāṃ hetuḥ svasamayaṃ gataḥ //
ViPur, 2, 13, 35.2 mṛgatvahetubhūtasya karmaṇo niṣkṛtiṃ yayau //
ViPur, 2, 13, 83.2 ete nāhaṃ yataḥ sarve vāṅniṣpādanahetavaḥ //
ViPur, 2, 13, 84.1 kiṃ hetubhirvadatyeṣā vāgevāhamiti svayam /
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 3, 6, 30.2 kartāraścaiva śākhānāṃ bhedahetustathoditaḥ //
ViPur, 3, 12, 34.2 sa yāti lokānāhlādahetubhūtānnṛpākṣayān //
ViPur, 3, 12, 40.1 doṣahetūnaśeṣāṃśca vaśyātmā yo nirasyati /
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 4, 1, 61.1 kalāmuhūrtādimayaś ca kālo na yadvibhūteḥ pariṇāmahetuḥ /
ViPur, 4, 1, 62.2 krodhācca rudraḥ sthitihetubhūto yasmācca madhye puruṣaḥ parasmāt //
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
ViPur, 4, 11, 29.1 madhusaṃjñāhetuś ca madhur abhavat //
ViPur, 4, 19, 11.1 yannāmaheturdevaiḥ śloko gīyate //
ViPur, 4, 24, 74.1 tataś cārtha evābhijanahetuḥ //
ViPur, 4, 24, 75.1 balam evāśeṣadharmahetuḥ //
ViPur, 4, 24, 76.1 abhirucir eva dāmpatyasaṃbandhahetuḥ //
ViPur, 4, 24, 77.1 strītvam evopabhogahetuḥ //
ViPur, 4, 24, 78.1 anṛtam eva vyavahārajayahetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 80.1 brahmasūtram eva vipratvahetuḥ //
ViPur, 4, 24, 81.1 ratnadhātutaiva ślāghyatāhetuḥ //
ViPur, 4, 24, 82.1 liṅgadhāraṇam evāśramahetuḥ //
ViPur, 4, 24, 83.1 anyāyam eva vṛttihetuḥ //
ViPur, 4, 24, 84.1 daurbalyam evāvṛttihetuḥ //
ViPur, 4, 24, 85.1 abhayapragalbhoccāraṇam eva pāṇḍityahetuḥ //
ViPur, 4, 24, 86.1 nāḍhyataiva sādhutvahetuḥ //
ViPur, 4, 24, 87.1 snānam eva prasādhanahetuḥ //
ViPur, 4, 24, 88.1 dānam eva dharmahetuḥ //
ViPur, 4, 24, 89.1 svīkaraṇam eva vivāhahetuḥ //
ViPur, 4, 24, 91.1 dūrāyatanodakam eva tīrthahetuḥ //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 4, 24, 145.2 kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
ViPur, 5, 6, 22.2 utpātā bahavo hyatra dṛśyante nāśahetavaḥ //
ViPur, 5, 20, 92.2 tvaṃ viṣṇurīśa jagatāmupakārahetoḥ prāpto 'si naḥ parigataṃ vigato hi mohaḥ //
ViPur, 5, 37, 25.1 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
ViPur, 6, 1, 19.2 svāmitvahetuḥ saṃbandho bhāvī nābhijanas tadā //
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 7, 58.1 bhūpa bhūtāny aśeṣāṇi bhūtānāṃ ye ca hetavaḥ /
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /