Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.1 vyaktam mahadādikāryaṃ hetumad iti /
SKBh zu SāṃKār, 10.2, 1.2 hetur asyāstīti hetumat /
SKBh zu SāṃKār, 10.2, 1.4 vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam /
SKBh zu SāṃKār, 10.2, 1.5 hetumad buddhitattvaṃ pradhānena /
SKBh zu SāṃKār, 10.2, 1.6 hetumān ahaṃkāro buddhyā /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.7 pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.8 vāyuḥ sparśatanmātreṇa hetumān /
SKBh zu SāṃKār, 10.2, 1.9 tejo rūpatanmātreṇa hetumat /
SKBh zu SāṃKār, 10.2, 1.10 āpo rasatanmātreṇa hetumatyaḥ /
SKBh zu SāṃKār, 10.2, 1.11 pṛthivī gandhatanmātreṇa hetumatī /
SKBh zu SāṃKār, 10.2, 1.12 evaṃ bhūtaparyantaṃ vyaktaṃ hetumat /
SKBh zu SāṃKār, 10.2, 1.40 hetumad vyaktam uktam /
SKBh zu SāṃKār, 11.2, 1.44 tad yathā hetumad anityam ityādi vyaktaṃ tadviparītam avyaktam /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /