Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyaktam mahadādikāryaṃ hetumad iti / (1.1) Par.?
hetur asyāstīti hetumat / (1.2) Par.?
upādānaṃ hetuḥ kāraṇaṃ nimittam iti paryayāḥ / (1.3) Par.?
vyaktasya pradhānaṃ hetur asty ato hetumad vyaktaṃ bhūtaparyantam / (1.4) Par.?
hetumad buddhitattvaṃ pradhānena / (1.5) Par.?
hetumān ahaṃkāro buddhyā / (1.6) Par.?
pañca tanmātrāṇyekādaśendriyāṇi hetumantyahaṃkāreṇākāśam śabdatanmātreṇa hetumat / (1.7) Par.?
vāyuḥ sparśatanmātreṇa hetumān / (1.8) Par.?
tejo rūpatanmātreṇa hetumat / (1.9) Par.?
āpo rasatanmātreṇa hetumatyaḥ / (1.10) Par.?
pṛthivī gandhatanmātreṇa hetumatī / (1.11) Par.?
evaṃ bhūtaparyantaṃ vyaktaṃ hetumat / (1.12) Par.?
kiṃ cānyad anityam / (1.13) Par.?
yasmād anyasmād utpadyate / (1.14) Par.?
yathā mṛtpiṇḍād utpadyate ghaṭaḥ sa cānityaḥ / (1.15) Par.?
kiṃ cāvyāpi / (1.16) Par.?
asarvagam ity arthaḥ / (1.17) Par.?
yathā pradhānapuruṣau sarvagatau naivaṃ vyaktam / (1.18) Par.?
kiṃ cānyat sakriyam / (1.19) Par.?
saṃsārakāle saṃsarati / (1.20) Par.?
trayodaśavidhena karaṇena saṃyuktam sūkṣmaṃ śarīram āśritya saṃsarati / (1.21) Par.?
tasmāt sakriyam / (1.22) Par.?
kim cānyad anekam / (1.23) Par.?
buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti / (1.24) Par.?
kiṃ cānyad āśritam / (1.25) Par.?
svakāraṇam āśrayate / (1.26) Par.?
pradhānāśritā buddhir buddhim āśrito 'haṃkāro 'haṃkārāśritānyekādaśendriyāṇi pañca tanmātrāṇi pañcatanmātrāśritāni pañca mahābhūtānīti / (1.27) Par.?
kiṃ ca liṅgam / (1.28) Par.?
layayuktam / (1.29) Par.?
layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti / (1.30) Par.?
tathā sāvayavam / (1.31) Par.?
avayavāḥ śabdasparśarasarūpagandhās taiḥ saha / (1.32) Par.?
kiṃ ca paratantram / (1.33) Par.?
nātmanaḥ prabhavati / (1.34) Par.?
yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca / (1.35) Par.?
evaṃ paratantraṃ parāyattaṃ vyākhyātaṃ vyaktam / (1.36) Par.?
atho 'vyaktaṃ vyākhyāsyāmaḥ / (1.37) Par.?
viparītam avyaktam / (1.38) Par.?
etair eva guṇair yathoktair viparītam avyaktam / (1.39) Par.?
hetumad vyaktam uktam / (1.40) Par.?
nahi pradhānāt paraṃ kiṃcid asti / (1.41) Par.?
yataḥ pradhānasyānutpattistasmād ahetumad avyaktam / (1.42) Par.?
tathānityam ca vyaktam / (1.43) Par.?
nityam avyaktam anutpadyamānatvāt / (1.44) Par.?
na hi bhūtānīva kutaścid utpadyata iti nityaṃ pradhānam / (1.45) Par.?
kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt / (1.46) Par.?
sakriyaṃ vyaktam akriyam avyaktam sarvagatatvād eva / (1.47) Par.?
tathānekam vyaktam ekaṃ pradhānaṃ kāraṇatvāt / (1.48) Par.?
trayāṇāṃ lokānāṃ pradhānam ekaṃ kāraṇaṃ tasmād ekaṃ pradhānam / (1.49) Par.?
tathāśritam vyaktam anāśritam avyaktam akāryatvāt / (1.50) Par.?
na hi pradhānād asti kiṃcit paraṃ yasya pradhānaṃ kāryaṃ syāt / (1.51) Par.?
tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt / (1.52) Par.?
mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam / (1.53) Par.?
tasmād aliṅgaṃ pradhānam / (1.54) Par.?
tathā sāvayavaṃ vyaktaṃ niravayavam avyaktam / (1.55) Par.?
na hi śabdasparśarasarūpagandhāḥ pradhāne santi / (1.56) Par.?
tathā paratantram vyaktam svatantram avyaktam prabhavaty ātmanaḥ / (1.57) Par.?
evam vyaktāvyaktayor vaidharmyam uktaṃ sādharmyam ucyate / (1.58) Par.?
yad uktaṃ sarūpaṃ ca // (1.59) Par.?
Duration=0.10139393806458 secs.