Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 2.0 caturthāṃśaṃ śuddhaṃ svarṇacūrṇaṃ pāradamadhye prakṣipya taptalohakhalve 'mlarasena jambīrādijena yāmaparyantaṃ dviyāmaparyantaṃ vā mardanena saṃjātā cūrṇarūpā sā hemapiṣṭikāpi pātanopayogena siddhikaratvāt pātanapiṣṭir ityabhidhīyate //
RRSṬīkā zu RRS, 8, 12, 5.0 evaṃ saptavāraṃ daśavāraṃ votthāpitasvarṇatāraṃ ca krameṇa hemakṛṣṭī tārakṛṣṭī cābhidhīyate //
RRSṬīkā zu RRS, 8, 16.2, 1.0 atha hemaraktītāraraktyor lakṣaṇaṃ phalaṃ cāha tāmramiti //
RRSṬīkā zu RRS, 8, 26.2, 9.3 ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca //
RRSṬīkā zu RRS, 8, 32.2, 19.0 nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 51.2, 4.0 hemakṛṣṭerlakṣaṇaṃ tu //
RRSṬīkā zu RRS, 8, 51.2, 5.2 samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //
RRSṬīkā zu RRS, 8, 51.2, 7.0 atra vidhau hemakṛṣṭiḥ //
RRSṬīkā zu RRS, 8, 51.2, 8.2 puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 87.2, 8.3 hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena //
RRSṬīkā zu RRS, 10, 16.3, 7.2 hemnā samena militaṃ mātrātulyaṃ bhavet kanakam //
RRSṬīkā zu RRS, 11, 92.2, 1.0 mahābandhamāha hemnā veti //
RRSṬīkā zu RRS, 11, 92.2, 2.0 atra hema caturthāṃśam ardhāṃśaṃ vā grāhyam //