Occurrences

Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Sūryaśataka
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Sūryaśatakaṭīkā
Bhramarāṣṭaka

Rāmāyaṇa
Rām, Ay, 54, 16.1 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī /
Amarakośa
AKośa, 1, 236.2 helā līletyamī hāvāḥ kriyāḥ śṛṅgārabhāvajāḥ //
Bhallaṭaśataka
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
Sūryaśataka
SūryaŚ, 1, 7.2 dhvāntād ācchidya devadviṣa iva balito viśvamāśvaśnuvānāḥ kṛcchrāṇyucchrāyahelopahasitaharayo hāridaśvā harantu //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 20.2 vayaṃ jayema helābhir dasyūn durgapatir yathā //
Bhāratamañjarī
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 603.1 duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ /
BhāMañj, 1, 667.1 sa praṇamya kṛpadroṇau helayā calakuṇḍalaḥ /
BhāMañj, 1, 1051.2 cāpābhimukhamuttasthurhelākalitadhanvinaḥ //
BhāMañj, 1, 1117.2 kathametāṃ sthitiṃ dharmyāṃ helayā hātumarhasi //
BhāMañj, 5, 66.1 samare vajriṇaṃ vīraṃ kavalīkṛtya helayā /
BhāMañj, 5, 536.2 yattā bhavantastiṣṭhantu śakyate na sa helayā //
BhāMañj, 7, 84.2 helayonmīlayankiṃcillocane pracacāla saḥ //
BhāMañj, 7, 307.1 dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
BhāMañj, 8, 49.1 jagrāha helayā śalyo raśmimālāṃ suśikṣitām /
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 13, 130.2 helayā kila kālena prāpitāḥ smṛtiśeṣatām //
BhāMañj, 13, 730.2 prayatnairapi na prāpa vidhivaimukhyahelayā //
BhāMañj, 13, 915.2 viḍambayanti darpāndhā helollolitakuntalāḥ //
BhāMañj, 13, 1456.1 prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā /
BhāMañj, 13, 1563.1 athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ /
Garuḍapurāṇa
GarPur, 1, 114, 12.1 parādhīnā nidrā parahṛdayakṛtyānusaraṇaṃ sadā helā hāsyaṃ niyatamapi śokena rahitam /
Kathāsaritsāgara
KSS, 1, 6, 110.1 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 12.1 sakṛd abhyarcito yena helayā 'pi namaskṛtaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 2.0 punarviśeṣyante ucchrāyahelopahasitaharayaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /