Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 2.0 atha yatra hotur abhijānāti pra vo vājā abhidyava iti tatprathamām abhyādadhāti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 15, 6.0 atha yatra hotur abhijānāti ājuhotā duvasyata iti tad etena vedena trir āhavanīyam upavājayati //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 15, 22.0 upotthāya hotā vimuñcati //
BaudhŚS, 1, 16, 1.0 atha yatra hotur abhijānāti ghṛtavatīm adhvaryo srucam āsyasveti taj juhūpabhṛtāv ādāyātyākramyāśrāvyāha samidho yajeti //
BaudhŚS, 1, 18, 7.0 atha hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 18, 14.0 atha yatra hotur abhijānāti daivyā adhvaryava upahūtā upahūtā manuṣyā iti tad dakṣiṇaṃ puroḍāśaṃ caturdhā kṛtvā barhiṣadaṃ karoti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 18, 15.0 atha yatra hotur abhijānāty upahūto 'yaṃ yajamāna iti tarhi yajamāno hotāram īkṣamāṇo vāyuṃ manasā dhyāyed iti //
BaudhŚS, 1, 19, 19.0 athāśrāvayaty o śrāvayāstu śrauṣaḍ iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti //
BaudhŚS, 1, 19, 31.0 svagā daivyā hotṛbhyaḥ svastir mānuṣebhyaḥ śaṃyor brūhīti //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 3.0 dakṣiṇenādhvaryur gārhapatyaṃ parikrāmaty uttareṇa hotā //
BaudhŚS, 1, 20, 4.0 tau jaghanena gārhapatyaṃ paścāt prāñcāv upaviśato dakṣiṇa evādhvaryur uttaro hotā //
BaudhŚS, 1, 20, 17.0 athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 20, 17.0 athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti //
BaudhŚS, 1, 20, 26.0 athaitenaiva yathetam etya vede yajamānaṃ vācayati vedo 'si vittir asīty āntād anuvākasya hotre vedaṃ pradāya patnīṃ viṣyatīmaṃ viṣyāmi varuṇasya pāśam yam abadhnīta savitā suketaḥ dhātuś ca yonau sukṛtasya loke syonaṃ me saha patyā karomīti //
BaudhŚS, 2, 2, 8.0 hotar devayajanaṃ me dehīti hotāram //
BaudhŚS, 2, 2, 8.0 hotar devayajanaṃ me dehīti hotāram //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 3, 5.0 āṅgiraso 'dhvaryur vāsiṣṭho brahmā vaiśvāmitro hotāyāsya udgātā kauṣītakaḥ sadasyaḥ //
BaudhŚS, 2, 3, 8.0 tāṃś ced vṛṇītāvyāpannāṅgān eva vṛṇītākunakhinam adhvaryum akilāsinaṃ brahmāṇam akhaṇḍaṃ hotāram akarālam udgātāram aśipiviṣṭaṃ sadasyam //
BaudhŚS, 2, 3, 11.0 maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ //
BaudhŚS, 2, 3, 19.0 darśapūrṇamāsayoś catvāra ṛtvijo 'dhvaryur brahmā hotāgnīdhra iti //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 4, 2, 46.0 hoturvaśaṃ yanti //
BaudhŚS, 4, 6, 12.0 prasiddhaṃ hotāraṃ vṛṇīte //
BaudhŚS, 4, 6, 16.0 sīdati hotā //
BaudhŚS, 4, 6, 34.0 athāśrāvya saṃpreṣyati upapreṣya hotar havyā devebhya iti //
BaudhŚS, 4, 7, 15.1 vaṣaṭkṛte vapāṃ juhoti jātavedo vapayā gaccha devān tvaṃ hi hotā prathamo babhūtha /
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
BaudhŚS, 4, 9, 33.0 athodaṅṅ atyākramya yathāyatanaṃ srucau sādayitvā hotra iḍām upodyacchante medasaḥ //
BaudhŚS, 4, 10, 4.0 tān agreṇa hotāraṃ nivapati //
BaudhŚS, 4, 10, 18.0 uttānāyai jāghanyai hotra iḍām avadyati //
BaudhŚS, 16, 1, 14.0 gṛhapatim evādhvaryuḥ prathamaṃ pavayaty atha hotāram atha brahmāṇam athodgātāram //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
BaudhŚS, 16, 3, 16.0 prātaranuvākenāhnā saṃkrāman hotā chandāṃsy anvāha nimīlyādhvaryur upāṃśuṃ juhoti rātryai rūpam iti vadantaḥ //
BaudhŚS, 16, 5, 13.0 pārucchepīr hotā śaṃsati //
BaudhŚS, 16, 6, 18.0 sa u ced avidvān anuṣṭubham abhivyāharati atyakramiṣam iti hotre prāha //
BaudhŚS, 16, 6, 19.0 hotānāptasyāpayitā //
BaudhŚS, 16, 6, 20.0 hotāsya tad akṣarair apivayati //
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 7, 13.0 manasā hotāhvayate //
BaudhŚS, 16, 7, 17.0 yadaitasya mānasasya śastrasya pāram ety atha hotoccaiś caturhotṝn vyācaṣṭe //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 8, 1.0 oṃ hotas tathā hotaḥ satyaṃ hotar arātsma hotar iti //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
BaudhŚS, 16, 14, 25.0 tasya mahādivākīrtyaṃ hotuḥ pṛṣṭhaṃ vikarṇaṃ brahmasāmaṃ bhāso 'gniṣṭomaḥ //
BaudhŚS, 16, 20, 2.0 pleṅkhaṃ hotā kūrcāv adhvaryur bṛsīr hotrakā audumbarīm udgātāsandīm upakalpayate //
BaudhŚS, 16, 21, 4.0 pleṅkhaṃ hotāsajjate //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 18, 1, 4.0 parisrajī hotā bhavaty aruṇo mirmiras triśukra iti //
BaudhŚS, 18, 15, 4.0 trivṛd bahiṣpavamānaḥ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinas triṇavam acchāvākasya //
BaudhŚS, 18, 15, 6.0 caturviṃśaṃ hotuḥ pṛṣṭhaṃ rathaṃtaraṃ ca vairājaṃ ca sāmanī anyatareṇānyatarat pariṣṭuvanti //
BaudhŚS, 18, 15, 16.0 tasmā etāny atiriktastotrāṇy avakalpayāṃcakrus trivṛddhotur jarābodhīyaṃ pañcadaśaṃ maitrāvaruṇasya sauhaviṣaṃ saptadaśaṃ brāhmaṇācchaṃsina udvaṃśīyam ekaviṃśam acchāvākasya vāravantīyam //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //
BaudhŚS, 18, 15, 19.0 hotra eva stuvīran hotānuśaṃsyāt tathā madhyato yajñaḥ samādhīyata iti //