Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kūrmapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Maitrāyaṇīsaṃhitā
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 9.1 agne ver hotraṃ ver dūtyam /
Vārāhaśrautasūtra
VārŚS, 1, 7, 3, 26.0 purastāt sviṣṭakṛto 'gne ver hotram ity abhighārayati //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 4.1 agne verhotraṃ verdūtyamiti /
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
Ṛgveda
ṚV, 1, 76, 4.2 veṣi hotram uta potraṃ yajatra bodhi prayantar janitar vasūnām //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 10, 2, 2.1 veṣi hotram uta potraṃ janānām mandhātāsi draviṇodā ṛtāvā /
ṚV, 10, 53, 4.2 ūrjāda uta yajñiyāsaḥ pañca janā mama hotraṃ juṣadhvam //
ṚV, 10, 53, 5.1 pañca janā mama hotraṃ juṣantāṃ gojātā uta ye yajñiyāsaḥ /
ṚV, 10, 98, 4.2 ni ṣīda hotram ṛtuthā yajasva devān devāpe haviṣā saparya //
ṚV, 10, 98, 5.1 ārṣṭiṣeṇo hotram ṛṣir niṣīdan devāpir devasumatiṃ cikitvān /
Buddhacarita
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
Mahābhārata
MBh, 4, 5, 4.6 agnihotraṃ paricaran so 'buddho 'vasad āśrame /
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
Manusmṛti
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 6, 4.1 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
ManuS, 6, 9.1 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
Rāmāyaṇa
Rām, Ay, 69, 9.2 agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ //
Rām, Ār, 4, 21.2 agnihotram upāsīnaṃ śarabhaṅgam upāgamat //
Kūrmapurāṇa
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 27, 7.1 agnihotraṃ ca juhuyāt pañcayajñān samācaret /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
Viṣṇupurāṇa
ViPur, 3, 4, 12.1 ādhvaryavaṃ yajurbhistu ṛgbhirhotraṃ tathā muniḥ /
Viṣṇusmṛti
ViSmṛ, 59, 2.1 sāyaṃ prātaścāgnihotraṃ //
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //