Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra

Lalitavistara
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
Mahābhārata
MBh, 3, 150, 17.2 māhātmyam anubhāvaṃ ca smaran dāśarather yayau //
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 33, 61.1 devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām /
MBh, 5, 193, 26.2 śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam //
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
Rāmāyaṇa
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Ki, 50, 8.1 ātmānam anubhāvaṃ ca kasya caitat tapobalam /
Liṅgapurāṇa
LiPur, 1, 5, 45.2 labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 2, 5, 4.1 māhātmyamanubhāvaṃ ca bhaktiyogamanuttamam /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 3.1 yaḥ svānubhāvam akhilaśrutisāram ekam adhyātmadīpam atititīrṣatāṃ tamo 'ndham /
BhāgPur, 1, 5, 31.2 māyānubhāvam avidaṃ yena gacchanti tatpadam //
BhāgPur, 1, 9, 19.1 asyānubhāvaṃ bhagavān veda guhyatamaṃ śivaḥ /
BhāgPur, 3, 32, 11.2 śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini //
Gheraṇḍasaṃhitā
GherS, 5, 12.1 anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //