Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2683
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1) Par.?
tataḥ saṃhṛtya vipulaṃ tad vapuḥ kāmavardhitam / (1.2) Par.?
bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ // (1.3) Par.?
pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata / (2.1) Par.?
śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam // (2.2) Par.?
tataḥ punar athovāca paryaśrunayano hariḥ / (3.1) Par.?
bhīmam ābhāṣya sauhārdād bāṣpagadgadayā girā // (3.2) Par.?
gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare / (4.1) Par.?
ihasthaśca kuruśreṣṭha na nivedyo 'smi kasyacit // (4.2) Par.?
dhanadasyālayāccāpi visṛṣṭānāṃ mahābala / (5.1) Par.?
deśakāla ihāyātuṃ devagandharvayoṣitām // (5.2) Par.?
mamāpi saphalaṃ cakṣuḥ smāritaś cāsmi rāghavam / (6.1) Par.?
mānuṣaṃ gātrasaṃsparśaṃ gatvā bhīma tvayā saha // (6.2) Par.?
tad asmaddarśanaṃ vīra kaunteyāmogham astu te / (7.1) Par.?
bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata // (7.2) Par.?
yadi tāvan mayā kṣudrā gatvā vāraṇasāhvayam / (8.1) Par.?
dhārtarāṣṭrā nihantavyā yāvad etat karomyaham // (8.2) Par.?
śilayā nagaraṃ vā tan marditavyaṃ mayā yadi / (9.1) Par.?
yāvad adya karomyetat kāmaṃ tava mahābala // (9.2) Par.?
bhīmasenas tu tad vākyaṃ śrutvā tasya mahātmanaḥ / (10.1) Par.?
pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā // (10.2) Par.?
kṛtam eva tvayā sarvaṃ mama vānarapuṃgava / (11.1) Par.?
svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me // (11.2) Par.?
sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan / (12.1) Par.?
tavaiva tejasā sarvān vijeṣyāmo vayaṃ ripūn // (12.2) Par.?
evam uktas tu hanumān bhīmasenam abhāṣata / (13.1) Par.?
bhrātṛtvāt sauhṛdāccāpi kariṣyāmi tava priyam // (13.2) Par.?
camūṃ vigāhya śatrūṇāṃ śaraśaktisamākulām / (14.1) Par.?
yadā siṃharavaṃ vīra kariṣyasi mahābala / (14.2) Par.?
tadāhaṃ bṛṃhayiṣyāmi svaraveṇa ravaṃ tava // (14.3) Par.?
vijayasya dhvajasthaś ca nādān mokṣyāmi dāruṇān / (15.1) Par.?
śatrūṇāṃ te prāṇaharān ityuktvāntaradhīyata // (15.2) Par.?
gate tasmin harivare bhīmo 'pi balināṃ varaḥ / (16.1) Par.?
tena mārgeṇa vipulaṃ vyacarad gandhamādanam // (16.2) Par.?
anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi / (17.1) Par.?
māhātmyam anubhāvaṃ ca smaran dāśarather yayau // (17.2) Par.?
sa tāni ramaṇīyāni vanānyupavanāni ca / (18.1) Par.?
viloḍayāmāsa tadā saugandhikavanepsayā // (18.2) Par.?
phullapadmavicitrāṇi puṣpitāni vanāni ca / (19.1) Par.?
mattavāraṇayūthāni paṅkaklinnāni bhārata / (19.2) Par.?
varṣatām iva meghānāṃ vṛndāni dadṛśe tadā // (19.3) Par.?
hariṇaiś cañcalāpāṅgair hariṇīsahitair vane / (20.1) Par.?
saśaṣpakavalaiḥ śrīmān pathi dṛṣṭo drutaṃ yayau // (20.2) Par.?
mahiṣaiś ca varāhaiś ca śārdūlaiśca niṣevitam / (21.1) Par.?
vyapetabhīr giriṃ śauryād bhīmaseno vyagāhata // (21.2) Par.?
kusumānataśākhaiś ca tāmrapallavakomalaiḥ / (22.1) Par.?
yācyamāna ivāraṇye drumair mārutakampitaiḥ // (22.2) Par.?
kṛtapadmāñjalipuṭā mattaṣaṭpadasevitāḥ / (23.1) Par.?
priyatīrthavanā mārge padminīḥ samatikraman // (23.2) Par.?
sajjamānamanodṛṣṭiḥ phulleṣu girisānuṣu / (24.1) Par.?
draupadīvākyapātheyo bhīmaḥ śīghrataraṃ yayau // (24.2) Par.?
parivṛtte 'hani tataḥ prakīrṇahariṇe vane / (25.1) Par.?
kāñcanair vimalaiḥ padmair dadarśa vipulāṃ nadīm // (25.2) Par.?
mattakāraṇḍavayutāṃ cakravākopaśobhitām / (26.1) Par.?
racitām iva tasyādrer mālāṃ vimalapaṅkajām // (26.2) Par.?
tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat / (27.1) Par.?
apaśyat prītijananaṃ bālārkasadṛśadyuti // (27.2) Par.?
tad dṛṣṭvā labdhakāmaḥ sa manasā pāṇḍunandanaḥ / (28.1) Par.?
vanavāsaparikliṣṭāṃ jagāma manasā priyām // (28.2) Par.?
Duration=0.14753603935242 secs.