Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 21, 14.1 sa tatrastha eva svaśaktyā śeṣāṇāṃ śleṣmasthānānāṃ śarīrasya codakakarmaṇānugrahaṃ karoti uraḥsthas trikasaṃdhāraṇam ātmavīryeṇānnarasasahitena hṛdayāvalambanaṃ karoti jihvāmūlakaṇṭhastho jihvendriyasya saumyatvāt samyagrasajñāne vartate śiraḥsthaḥ snehasaṃtarpaṇādhikṛtatvād indriyāṇām ātmavīryeṇānugrahaṃ karoti saṃdhisthastu śleṣmā sarvasaṃdhisaṃśleṣāt sarvasaṃdhyanugrahaṃ karoti //
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 46, 270.2 kirātatiktasahitāstiktāḥ pittakaphāpahāḥ //
Su, Sū., 46, 389.1 tadeva khaṇḍamṛdvīkāśarkarāsahitaṃ punaḥ /
Su, Sū., 46, 486.2 tāmbūlapatrasahitaiḥ sugandhair vā vicakṣaṇaḥ //
Su, Nid., 1, 80.1 pādayoḥ kurute dāhaṃ pittāsṛksahito 'nilaḥ /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 7, 17.1 yasyāntramannair upalepibhir vā vālāśmabhir vā sahitaiḥ pṛthagvā /
Su, Śār., 4, 59.1 ūṣmaṇā sahitaścāpi dārayatyasya mārutaḥ /
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 17, 40.1 eṣveva mūtrasahiteṣu vidhāya tailaṃ tat sādhitaṃ gatimapohati saptarātrāt /
Su, Cik., 24, 21.2 sacūrṇapūgaiḥ sahitaṃ patraṃ tāmbūlajaṃ śubham //
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Cik., 38, 107.1 pālikān pañcamūlālpasahitānmadanāṣṭakam /
Su, Ka., 5, 74.1 cūrṇīkṛto 'yaṃ rajanīvimiśraḥ sarpirmadhubhyāṃ sahito nidheyaḥ /
Su, Ka., 8, 117.2 mahāsugandhisahitaiḥ pratyākhyāyāgadaḥ smṛtaḥ //
Su, Utt., 8, 9.2 śuṣkākṣipākakaphapittavidagdhadṛṣṭiṣvamlākhyaśukrasahitārjunapiṣṭakeṣu //
Su, Utt., 8, 11.1 saṃpaśyataḥ ṣaḍ api ye 'bhihitāstu kācāste pakṣmakopasahitāstu bhavanti yāpyāḥ /
Su, Utt., 22, 4.2 nāsāśoṣeṇa sahitā daśaikāśceritā gadāḥ //
Su, Utt., 27, 13.1 yo dveṣṭi stanam atisārakāsahikkāchardībhir jvarasahitābhirardyamānaḥ /
Su, Utt., 39, 17.1 sahitā rasamāgatya rasasvedapravāhiṇām /
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //