Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Rasaprakāśasudhākara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 18.1 svādvamlau sahitau yogaṃ lavaṇādyaiḥ pṛthaggatau /
Ca, Sū., 26, 19.1 sahitau svādulavaṇau tadvat kaṭvādibhiḥ pṛthak /
Ca, Sū., 26, 20.1 kaṭvādyairamlalavaṇau saṃyuktau sahitau pṛthak /
Mahābhārata
MBh, 1, 139, 10.2 bhakṣayiṣyāva sahitau kuru tūrṇaṃ vaco mama /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 149, 20.1 tataḥ kuntī ca vipraśca sahitāvanilātmajam /
MBh, 1, 200, 18.1 sundopasundāvasurau bhrātarau sahitāvubhau /
MBh, 1, 201, 18.1 ūcatuśca prabhuṃ devaṃ tatastau sahitau tadā /
MBh, 1, 204, 25.1 evaṃ tau sahitau bhūtvā sarvārtheṣvekaniścayau /
MBh, 1, 211, 13.2 vāsudevaśca pārthaśca sahitau parijagmatuḥ //
MBh, 1, 215, 11.140 tāvetau sahitau vahne khāṇḍavasya samīpataḥ /
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 2, 13, 37.1 tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān /
MBh, 2, 46, 33.2 bāhubhiḥ parigṛhṇītāṃ śocantau sahitāvubhau //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 58, 33.2 sahitāveva gacchāvo vidarbhān yadi manyase //
MBh, 3, 75, 24.1 tatas tau sahitau rātriṃ kathayantau purātanam /
MBh, 3, 194, 19.2 pratyabrūtāṃ mahārāja sahitau madhusūdanam //
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 275, 65.2 vasiṣṭho vāmadevaśca sahitāvabhyaṣiñcatām //
MBh, 4, 48, 6.1 imau hi bāṇau sahitau pādayor me vyavasthitau /
MBh, 4, 67, 16.2 akṣauhiṇībhyāṃ sahitāv āgatau pṛthivīpate //
MBh, 5, 62, 12.2 pāśam ekam ubhāvetau sahitau harato mama /
MBh, 5, 96, 4.1 tam uvācātha sa munir gacchāvaḥ sahitāviti /
MBh, 5, 165, 1.2 acalo vṛṣakaścaiva bhrātarau sahitāvubhau /
MBh, 6, 46, 35.1 mādrīputrau ca sahitau draupadeyāśca daṃśitāḥ /
MBh, 6, 62, 11.2 sahitau mānuṣe loke sambhūtāvamitadyutī //
MBh, 6, 62, 12.1 ajeyau samare yattau sahitāvamarair api /
MBh, 6, 90, 22.2 kauravo droṇaputraśca sahitāvabhyadhāvatām //
MBh, 7, 3, 17.1 yena yena prasarato vāyvagnī sahitau vane /
MBh, 7, 60, 10.2 jagmatuḥ sahitau vīrāvarjunasya niveśanam //
MBh, 7, 102, 98.1 vindānuvindau sahitau suvarmāṇaṃ ca te sutam /
MBh, 7, 117, 5.2 drakṣyatastvāṃ raṇe vīrau sahitau keśavārjunau //
MBh, 7, 147, 23.2 pāñcālāṃścaiva sahitau jaghnatuḥ sāyakair bhṛśam //
MBh, 7, 172, 35.2 sahitau saṃpradṛśyetāṃ nabhasīva tamonudau //
MBh, 8, 26, 12.2 vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi //
MBh, 9, 35, 23.1 tad āvāṃ sahitau bhūtvā gāḥ prakālya vrajāvahe /
MBh, 10, 4, 2.1 anuyāsyāvahe tvāṃ tu prabhāte sahitāvubhau /
MBh, 10, 4, 12.2 anuyāsyāva sahitau dhanvinau paratāpinau /
MBh, 10, 14, 11.2 maharṣī sahitau tatra darśayāmāsatustadā //
MBh, 12, 193, 15.1 atha tau sahitau rājann anyonyena vidhānataḥ /
MBh, 12, 240, 22.2 tathaiva sahitāvetāvanyonyasmin pratiṣṭhitau //
MBh, 12, 330, 66.2 sakhyaṃ caivātulaṃ kṛtvā rudreṇa sahitāvṛṣī /
MBh, 13, 101, 6.2 ramaṇīye śilāpṛṣṭhe sahitau saṃnyaṣīdatām //
MBh, 18, 2, 15.2 sahitau rājaśārdūla yatra te puruṣarṣabhāḥ //
Rāmāyaṇa
Rām, Bā, 4, 17.2 sahitau madhuraṃ raktaṃ sampannaṃ svarasampadā //
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 71, 10.3 patnyau bhajetāṃ sahitau śatrughnabharatāv ubhau //
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 44, 18.2 etāv upacitau vṛttau sahitau saṃpragalbhitau //
Rām, Ki, 1, 49.1 tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam /
Rām, Su, 20, 16.1 yathā dṛptaśca mātaṅgaḥ śaśaśca sahitau vane /
Rām, Su, 33, 47.1 sahitau rāmasugrīvāvubhāvakurutāṃ tadā /
Rām, Su, 37, 41.1 tau hi vīrau naravarau sahitau rāmalakṣmaṇau /
Rām, Su, 56, 88.2 sugrīvasahitau vīrāvupeyātāṃ tathā kuru //
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 29.1 tatas tau sahitau yātau cirāt tu marubhūtikam /
BKŚS, 20, 180.2 tatraiva sahitau yātaṃ rohiṇīśaśināv iva //
Kāvyālaṃkāra
KāvyAl, 1, 16.1 śabdārthau sahitau kāvyaṃ gadyaṃ padyaṃ ca taddvidhā /
Matsyapurāṇa
MPur, 175, 60.2 sahitau vicariṣyāvo niṣputrāṇāmṛṇāpahaḥ //
Viṣṇupurāṇa
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 8, 1.2 gāḥ pālayantau ca punaḥ sahitau balakeśavau /
Viṣṇusmṛti
ViSmṛ, 49, 9.1 dṛśyete sahitau yasyāṃ divi candrabṛhaspatī /
Bhāratamañjarī
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
Rasaprakāśasudhākara
RPSudh, 1, 31.1 kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 21.1, 2.0 svādulavaṇau sahitau ādisthitau kaṭvādibhiriti kaṭutiktābhyāṃ pṛthagyuktau śeṣair iti tiktakaṣāyābhyāṃ teneha bahuvacanaṃ jātau boddhavyam evaṃ trīṇi //
ĀVDīp zu Ca, Sū., 26, 21.1, 5.0 amlalavaṇau saṃyuktau kaṭunā sahitau śeṣābhyāṃ yogād dve tathāmlalavaṇau tiktayuktau śeṣayogād ekam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 185.2 sīreṇa sahitau pārtha dhānyaṃ droṇakasaṃkhyayā //