Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3419
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktastu hanumān rāghaveṇa mahātmanā / (1.1) Par.?
sītāyā bhāṣitaṃ sarvaṃ nyavedayata rāghave // (1.2) Par.?
idam uktavatī devī jānakī puruṣarṣabha / (2.1) Par.?
pūrvavṛttam abhijñānaṃ citrakūṭe yathātatham // (2.2) Par.?
sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā / (3.1) Par.?
vāyasaḥ sahasotpatya virarāda stanāntare // (3.2) Par.?
paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja / (4.1) Par.?
punaśca kila pakṣī sa devyā janayati vyathām // (4.2) Par.?
tataḥ punar upāgamya virarāda bhṛśaṃ kila / (5.1) Par.?
tatastvaṃ bodhitastasyāḥ śoṇitena samukṣitaḥ // (5.2) Par.?
vāyasena ca tenaiva satataṃ bādhyamānayā / (6.1) Par.?
bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa // (6.2) Par.?
tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare / (7.1) Par.?
āśīviṣa iva kruddho niḥśvasann abhyabhāṣathāḥ // (7.2) Par.?
nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram / (8.1) Par.?
kaḥ krīḍati saroṣeṇa pañcavaktreṇa bhoginā // (8.2) Par.?
nirīkṣamāṇaḥ sahasā vāyasaṃ samavaikṣathāḥ / (9.1) Par.?
nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam // (9.2) Par.?
sutaḥ kila sa śakrasya vāyasaḥ patatāṃ varaḥ / (10.1) Par.?
dharāntaracaraḥ śīghraṃ pavanasya gatau samaḥ // (10.2) Par.?
tatastasminmahābāho kopasaṃvartitekṣaṇaḥ / (11.1) Par.?
vāyase tvaṃ kṛthāḥ krūrāṃ matiṃ matimatāṃ vara // (11.2) Par.?
sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ / (12.1) Par.?
sa dīpta iva kālāgnir jajvālābhimukhaḥ khagam // (12.2) Par.?
sa tvaṃ pradīptaṃ cikṣepa darbhaṃ taṃ vāyasaṃ prati / (13.1) Par.?
tatastu vāyasaṃ dīptaḥ sa darbho 'nujagāma ha // (13.2) Par.?
sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ / (14.1) Par.?
trīṃl lokān samparikramya trātāraṃ nādhigacchati // (14.2) Par.?
taṃ tvaṃ nipatitaṃ bhūmau śaraṇyaḥ śaraṇāgatam / (15.1) Par.?
vadhārham api kākutstha kṛpayā paripālayaḥ // (15.2) Par.?
mogham astraṃ na śakyaṃ tu kartum ityeva rāghava / (16.1) Par.?
tatastasyākṣi kākasya hinasti sma sa dakṣiṇam // (16.2) Par.?
rāma tvāṃ sa namaskṛtvā rājño daśarathasya ca / (17.1) Par.?
visṛṣṭastu tadā kākaḥ pratipede kham ālayam // (17.2) Par.?
evam astravidāṃ śreṣṭhaḥ sattvavāñ śīlavān api / (18.1) Par.?
kimartham astraṃ rakṣaḥsu na yojayasi rāghava // (18.2) Par.?
na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ / (19.1) Par.?
tava rāma mukhe sthātuṃ śaktāḥ pratisamādhitum // (19.2) Par.?
tava vīryavataḥ kaccinmayi yadyasti saṃbhramaḥ / (20.1) Par.?
kṣipraṃ suniśitair bāṇair hanyatāṃ yudhi rāvaṇaḥ // (20.2) Par.?
bhrātur ādeśam ādāya lakṣmaṇo vā paraṃtapaḥ / (21.1) Par.?
sa kimarthaṃ naravaro na māṃ rakṣati rāghavaḥ // (21.2) Par.?
śaktau tau puruṣavyāghrau vāyvagnisamatejasau / (22.1) Par.?
surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ // (22.2) Par.?
mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ / (23.1) Par.?
samarthau sahitau yanmāṃ nāpekṣete paraṃtapau // (23.2) Par.?
vaidehyā vacanaṃ śrutvā karuṇaṃ sāśrubhāṣitam / (24.1) Par.?
punar apyaham āryāṃ tām idaṃ vacanam abruvam // (24.2) Par.?
tvacchokavimukho rāmo devi satyena te śape / (25.1) Par.?
rāme duḥkhābhibhūte ca lakṣmaṇaḥ paritapyate // (25.2) Par.?
kathaṃcid bhavatī dṛṣṭā na kālaḥ pariśocitum / (26.1) Par.?
imaṃ muhūrtaṃ duḥkhānām antaṃ drakṣyasi bhāmini // (26.2) Par.?
tāvubhau naraśārdūlau rājaputrāvariṃdamau / (27.1) Par.?
tvaddarśanakṛtotsāhau laṅkāṃ bhasmīkariṣyataḥ // (27.2) Par.?
hatvā ca samare raudraṃ rāvaṇaṃ sahabāndhavam / (28.1) Par.?
rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam // (28.2) Par.?
yat tu rāmo vijānīyād abhijñānam anindite / (29.1) Par.?
prītisaṃjananaṃ tasya pradātuṃ tattvam arhasi // (29.2) Par.?
sābhivīkṣya diśaḥ sarvā veṇyudgrathanam uttamam / (30.1) Par.?
muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala // (30.2) Par.?
pratigṛhya maṇiṃ divyaṃ tava heto raghūttama / (31.1) Par.?
śirasā sampraṇamyainām aham āgamane tvare // (31.2) Par.?
gamane ca kṛtotsāham avekṣya varavarṇinī / (32.1) Par.?
vivardhamānaṃ ca hi mām uvāca janakātmajā / (32.2) Par.?
aśrupūrṇamukhī dīnā bāṣpasaṃdigdhabhāṣiṇī // (32.3) Par.?
hanuman siṃhasaṃkāśau tāvubhau rāmalakṣmaṇau / (33.1) Par.?
sugrīvaṃ ca sahāmātyaṃ sarvān brūyā anāmayam // (33.2) Par.?
yathā ca sa mahābāhur māṃ tārayati rāghavaḥ / (34.1) Par.?
asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi // (34.2) Par.?
imaṃ ca tīvraṃ mama śokavegaṃ rakṣobhir ebhiḥ paribhartsanaṃ ca / (35.1) Par.?
brūyāstu rāmasya gataḥ samīpaṃ śivaśca te 'dhvāstu haripravīra // (35.2) Par.?
etat tavāryā nṛparājasiṃha sītā vacaḥ prāha viṣādapūrvam / (36.1) Par.?
etacca buddhvā gaditaṃ mayā tvaṃ śraddhatsva sītāṃ kuśalāṃ samagrām // (36.2) Par.?
Duration=0.59252500534058 secs.