Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 2, 1.10 devabarhiḥ śatavalśaṃ vi roha sahasravalśāḥ //
TS, 1, 1, 3, 6.0 vasūnāṃ pavitram asi śatadhāraṃ asi sahasradhāram //
TS, 1, 1, 9, 1.2 indrasya bāhur asi dakṣiṇaḥ sahasrabhṛṣṭiḥ śatatejāḥ /
TS, 1, 3, 5, 8.0 vanaspate śatavalśo vi roha sahasravalśā vi vayaṃ ruhema //
TS, 1, 5, 5, 2.2 payaḥ sahasrasām ṛṣim //
TS, 1, 5, 6, 15.1 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 5, 6, 26.2 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 7, 4, 66.1 pra sahasram paśūn āpnoti //
TS, 1, 7, 6, 91.1 pra sahasram paśūn āpnoti //
TS, 2, 1, 5, 1.3 taṃ sahasram paśavo 'nūdāyan /
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 1, 5, 2.5 etasmin vai tat sahasram adhyatiṣṭhat /
TS, 2, 1, 5, 2.7 ko 'rhati sahasram paśūn prāptum ity āhuḥ /
TS, 2, 1, 5, 2.8 ahorātrāṇy eva sahasraṃ sampādyālabheta /
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 2, 4, 5, 1.8 sahasreṇāyutena ca /
TS, 3, 4, 2, 1.1 ā vāyo bhūṣa śucipā upa naḥ sahasraṃ te niyuto viśvavāra /
TS, 3, 4, 3, 8.5 sā vā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 5, 2, 8, 33.1 evā no dūrve pra tanu sahasreṇa śatena cety āha //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 9, 14.1 sahasram anye paśavaḥ //
TS, 5, 4, 7, 16.0 agne sahasrākṣety āha //
TS, 5, 5, 2, 64.0 tenaiva te sahasram asṛjantokhāṃ sahasratamīm //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
TS, 6, 3, 3, 3.3 sahasravalśā vi vayaṃ ruhemety āhāśiṣam evaitām āśāste /
TS, 6, 6, 3, 16.0 śataṃ te rājan bhiṣajaḥ sahasram ity āha //
TS, 7, 1, 6, 1.1 somo vai sahasram avindat /
TS, 7, 1, 6, 1.8 iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 5.3 sahasram asya sā dattā bhavati /
TS, 7, 1, 6, 5.6 sahasram asya pratigṛhītam bhavati /
TS, 7, 1, 6, 5.10 tathāsya tat sahasram apratigṛhītam bhavati /
TS, 7, 1, 6, 5.13 anyata enī syāt sahasram parastād etam iti /
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
TS, 7, 1, 6, 8.1 indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti /
TS, 7, 1, 6, 8.2 tredhāvibhaktaṃ vai trirātre sahasram /
TS, 7, 1, 6, 8.4 sahasrasyaivainām mātrāṃ //