Occurrences

Pañcārthabhāṣya
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.6 athoktaparigrahādhikāralipsāsu parāpadeśenopadeśe sacchiṣyasādhakapāṭhaprasiddhyarthaṃ kāraṇapadārthādhigamārthaṃ cātmani parāpadeśaṃ kṛtvā bhagavān evoktavān atheti /
PABh zu PāśupSūtra, 1, 20, 3.0 asya iti sādhakāpadeśe //
PABh zu PāśupSūtra, 1, 40, 25.0 iti sādhakāpadeśaḥ //
PABh zu PāśupSūtra, 2, 3, 4.0 tad ucyate siddhasādhakapaśūnām //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 3, 5.1, 6.0 māna iti sādhakakālakarmābhidhāne //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
PABh zu PāśupSūtra, 5, 40, 8.0 yathā ca kāṅkṣato lipsataś ca sādhakādhikāranivṛttistathā vakṣyāmaḥ //
Garuḍapurāṇa
GarPur, 1, 39, 16.2 naivedyānte dhenumudrāṃ darśayetsādhakottamaḥ //
Kālikāpurāṇa
KālPur, 55, 27.2 ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm //
KālPur, 55, 86.1 sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu /
Mātṛkābhedatantra
MBhT, 3, 27.2 jātibhede kuṇḍabhedaṃ kuryāt sādhakasattamaḥ //
MBhT, 4, 13.1 mahāśaṅkhākhyamālāyāṃ yo japet sādhakottamaḥ /
MBhT, 5, 10.2 prajapet sādhakaśreṣṭhas tataḥ siddho bhaved dhruvam //
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
MBhT, 6, 44.2 indrādīṃś caiva vajrādīn pūjayet sādhakottamaḥ //
MBhT, 6, 45.1 praṇavādinamo'ntena pūjayet sādhakottamaḥ /
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
MBhT, 8, 9.2 aṇimādivibhūtīnām īśvaraḥ sādhakottamaḥ //
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
Rasamañjarī
RMañj, 6, 287.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 71.2 tadahaṃ kathayiṣyāmi sādhakārthe yathātatham //
Rasaratnasamuccaya
RRS, 7, 36.1 daśāṣṭakriyayā siddho raso'sau sādhakottamaḥ /
Rasaratnākara
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
Rasendracintāmaṇi
RCint, 8, 26.2 na vikārāya bhavati sādhakendrasya vatsarāt //
RCint, 8, 27.2 tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 34.2 daśāṣṭakriyayā siddhe rase 'sau sādhakottamaḥ //
Rasārṇava
RArṇ, 1, 35.2 pārado gadito yaśca parārthaṃ sādhakottamaiḥ //
RArṇ, 3, 6.1 kālapāśaṃ mahāmantraṃ gṛhṇīyāt sādhakeśvaraḥ /
RArṇ, 6, 129.2 vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ //
RArṇ, 12, 4.1 niśācarasya pattrāṇi gṛhṇīyāt sādhakottamaḥ /
RArṇ, 12, 89.1 lakṣavarṣasahasrāṇi sa jīvet sādhakottamaḥ /
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
RArṇ, 18, 226.0 gṛhītvā sādhakendraṃ ca siddhaloke vasettataḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.2 pārado gadito yasmāt parārthaṃ sādhakottamaiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
Tantrāloka
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 5.2 yantraṃ kṛtvā sādhakendraḥ sāmānyārghyaṃ ca vinyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 31.1 śaktiṃ ca kulapuṣpaṃ ca śodhayet sādhakottamaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 25.2 sarvatra ṅeyutaṃ kṛtvā pūjayet sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 34.1 aṣṭamūrtis tato devi pūjayet sādhakottamaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.1 tathā ca tryakṣaraṃ mantraṃ prajapet sādhakāgraṇīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
Ānandakanda
ĀK, 1, 3, 2.1 samayā prathamā dīkṣā sādhakākhyā dvitīyakā /
ĀK, 1, 4, 2.1 tānsiddhasādhakābhyarcye yathāvatkathayāmi te /
ĀK, 1, 4, 387.1 jāraṇā sādhakendrasya muktivyaktikarā priye /
ĀK, 1, 12, 18.2 vaiśākhapūrṇimāyāṃ tu sādhayetsādhakottamaḥ //
ĀK, 1, 12, 32.2 tataḥ kṣīraṃ raktavarṇaṃ syāt pibet sādhakottamaḥ //
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 124.1 sthitaṃ prapūjayettatra praviśetsādhakottamaḥ /
ĀK, 1, 15, 56.1 te guṇāḥ śvetapālāśe santi sādhakasiddhidāḥ /
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 23, 245.1 niśācarasya patrāṇi gṛhṇīyātsādhakottamaḥ /
ĀK, 1, 23, 318.1 lakṣavarṣasahasrāṇi sa jīvetsādhakottamaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 2.1, 4.0 īdṛksādhakasādhyasya mantrasya prathamoditam //
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //
ŚSūtraV zu ŚSūtra, 3, 24.1, 7.0 evam udyatsamāveśaprakarṣaḥ sādhakarṣabhaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 29.2 valīpalitavepaghnaḥ sevyate sādhakottamaiḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 10, 14.3, 5.0 teṣāṃ pāṣāṇānāmatra sādhakamadhye hyadhikabhāgopetatvāditi bhāvaḥ //
Rasārṇavakalpa
RAK, 1, 430.2 āyuṣyaṃ sādhakendrasya dadāti surapūjitā //