Occurrences

Baudhāyanaśrautasūtra
Ṛgveda
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāratamañjarī
Rasendrasārasaṃgraha

Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 15.0 ni tvā yajñasya sādhanam iti sāvitrasya //
Ṛgveda
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 8, 6, 3.1 kaṇvā indraṃ yad akrata stomair yajñasya sādhanam /
ṚV, 8, 23, 9.1 ṛtāvānam ṛtāyavo yajñasya sādhanaṃ girā /
ṚV, 9, 62, 29.1 indrāyendum punītanograṃ dakṣāya sādhanam /
ṚV, 9, 104, 2.1 sam ī vatsaṃ na mātṛbhiḥ sṛjatā gayasādhanam /
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
Mahābhārata
MBh, 6, 70, 1.3 vikṛṣya cāpaṃ samare bhārasādhanam uttamam //
MBh, 8, 34, 37.1 sa kārmuke mahāvegaṃ bhārasādhanam uttamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 41.1 gṛhītaṃ balikāmena taṃ vidyāt sukhasādhanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
Daśakumāracarita
DKCar, 1, 1, 47.1 tataḥ sakalasainyasamanvito rājahaṃsastapovibhrājamānaṃ vāmadevanāmānaṃ tapodhanaṃ nijābhilāṣāvāptisādhanaṃ jagāma //
Bhāratamañjarī
BhāMañj, 13, 394.2 taistairupāyairdravyairvā kurvīthāḥ kṣaṇasādhanam //
Rasendrasārasaṃgraha
RSS, 1, 1.2 praṇamāmi guruṃ bhaktyā śaṅkaraṃ yogasādhanam //