Occurrences

Aitareyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Vasiṣṭhadharmasūtra
VasDhS, 23, 42.1 athāparaḥ kṛcchravidhiḥ sādhāraṇo vyūḍhaḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 3, 11.1 śeṣaḥ sādhāraṇaḥ //
Ṛgveda
ṚV, 4, 32, 13.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
ṚV, 7, 63, 1.1 ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām /
ṚV, 8, 65, 7.1 yac ciddhi śaśvatām asīndra sādhāraṇas tvam /
Arthaśāstra
ArthaŚ, 1, 8, 7.1 sādhāraṇa eṣa doṣaḥ iti pārāśarāḥ //
Buddhacarita
BCar, 3, 44.1 tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ /
Carakasaṃhitā
Ca, Sū., 6, 35.1 tasmātsādhāraṇaḥ sarvo vidhirvarṣāsu śasyate /
Ca, Vim., 3, 48.2 anūpo bahudoṣaśca samaḥ sādhāraṇo mataḥ //
Lalitavistara
LalVis, 14, 4.3 yo vārṣikaḥ sa sādhāraṇaḥ /
Mahābhārata
MBh, 7, 89, 26.2 ekaḥ sādhāraṇaḥ panthā rakṣyasya saha rakṣibhiḥ //
MBh, 12, 104, 5.1 senayor vyatiṣaṅgeṇa jayaḥ sādhāraṇo bhavet /
MBh, 12, 236, 15.1 caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ /
MBh, 12, 262, 27.2 caturtha aupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ //
MBh, 12, 262, 29.2 sādhāraṇaḥ kevalo vā yathābalam upāsyate //
MBh, 13, 17, 136.1 sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ /
MBh, 13, 45, 10.2 ratiḥ sādhāraṇo dharma iti cāha sa pārthivaḥ //
Manusmṛti
ManuS, 9, 95.2 tasmāt sādhāraṇo dharmaḥ śrutau patnyā sahoditaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 79.2 ānūpo viparīto 'smāt samaḥ sādhāraṇaḥ smṛtaḥ //
Daśakumāracarita
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
Kumārasaṃbhava
KumSaṃ, 1, 42.2 anyonyaśobhājananād babhūva sādhāraṇo bhūṣaṇabhūṣyabhāvaḥ //
Kāmasūtra
KāSū, 3, 4, 45.2 guṇair yukto 'pi na tv evaṃ bahusādhāraṇaḥ patiḥ //
Liṅgapurāṇa
LiPur, 1, 85, 64.1 aṅganyāsaṃ nyasetpaścādeṣa sādhāraṇo vidhiḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 33.1 purāṇānāṃ hi sarveṣām ayaṃ sādhāraṇaḥ smṛtaḥ /
Nāradasmṛti
NāSmṛ, 2, 12, 44.2 sādhāraṇaḥ syād gāndharvas trayo 'dharmyās tv ataḥ pare //
Suśrutasaṃhitā
Su, Sū., 35, 42.1 deśastvānūpo jāṅgalaḥ sādhāraṇa iti /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 35, 43.3 doṣāṇāṃ samatā jantostasmāt sādhāraṇo mataḥ //
Su, Sū., 46, 80.2 nātiśītalavīryatvād vātasādhāraṇo mataḥ //
Su, Cik., 33, 21.2 tatra bahupitto mṛduḥ sa dugdhenāpi viricyate bahuvātaśleṣmā krūraḥ sa durvirecyaḥ samadoṣo madhyamaḥ sa sādhāraṇa iti /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 2, 10, 46.2 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ //
Garuḍapurāṇa
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 5.2 sādhāraṇaḥ syād gāndharvas trayo'dharmyās tathāpare //
GṛRĀ, Vivāhabhedāḥ, 6.1 sādhāraṇo na dharmo nādharma ityarthaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 2.0 sarvasyaiva hi pariṇāmino vastunaḥ kṣīrāderivāyaṃ sādhāraṇo dharmaḥ yatkimapyapekṣya pariṇāmitvaṃ nānyathā pariṇāmitvāc ca karmaṇo'pyanyāpekṣo vipākaḥ //
Rasaratnasamuccaya
RRS, 11, 135.0 bhakṣayed bṛhatīṃ bilvaṃ sakṛtsādhāraṇo vidhiḥ //
RRS, 12, 135.3 vātajvare viśeṣeṇa rasaḥ sādhāraṇo mataḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 91.2 sādhāraṇaḥ kaṣāyaḥ sarvatra samānatāṃ dhatte //
Ānandakanda
ĀK, 1, 16, 34.2 eṣa sādhāraṇo yogaḥ kartavyaḥ siddhikāṅkṣibhiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 11.0 sādhāraṇa ityāgneyasaumyasāmānyād ubhayor api laṅghanabṛṃhaṇayoḥ kartā parasparavirodhādakartā vā //
Śukasaptati
Śusa, 1, 4.2 pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 48.4 tatra sādhyābhāvavadvṛttiḥ sādhāraṇo 'naikāntikaḥ /