Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11270
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ / (1.1) Par.?
ā yāhi tūyam āśubhiḥ // (1.2) Par.?
yad vā prasravaṇe divo mādayāse svarṇare / (2.1) Par.?
yad vā samudre andhasaḥ // (2.2) Par.?
ā tvā gīrbhir mahām uruṃ huve gām iva bhojase / (3.1) Par.?
ā
indecl.
tvad
ac.s.a.
gir
i.p.f.
mahat
ac.s.m.
uru
ac.s.m.
hvā
1. sg., Pre. ind.
→ pā (3.2) [advcl:fin]
go
ac.s.m.
iva
indecl.
bhuj
Inf., indecl.
indra somasya pītaye // (3.2) Par.?
indra
v.s.m.
soma
g.s.m.
.
Inf., indecl.
← hvā (3.1) [advcl]
ā ta indra mahimānaṃ harayo deva te mahaḥ / (4.1) Par.?
rathe vahantu bibhrataḥ // (4.2) Par.?
indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt / (5.1) Par.?
ehi naḥ sutam piba // (5.2) Par.?
sutāvantas tvā vayam prayasvanto havāmahe / (6.1) Par.?
idaṃ no barhir āsade // (6.2) Par.?
yac ciddhi śaśvatām asīndra sādhāraṇas tvam / (7.1) Par.?
taṃ tvā vayaṃ havāmahe // (7.2) Par.?
idaṃ te somyam madhv adhukṣann adribhir naraḥ / (8.1) Par.?
juṣāṇa indra tat piba // (8.2) Par.?
viśvāṁ aryo vipaścito 'ti khyas tūyam ā gahi / (9.1) Par.?
asme dhehi śravo bṛhat // (9.2) Par.?
dātā me pṛṣatīnāṃ rājā hiraṇyavīnām / (10.1) Par.?
mā devā maghavā riṣat // (10.2) Par.?
sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu / (11.1) Par.?
śukraṃ hiraṇyam ā dade // (11.2) Par.?
napāto durgahasya me sahasreṇa surādhasaḥ / (12.1) Par.?
śravo deveṣv akrata // (12.2) Par.?
Duration=0.03462290763855 secs.