Occurrences

Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Gītagovinda
Mukundamālā
Nibandhasaṃgraha
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Sātvatatantra

Kāṭhakasaṃhitā
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 15.0 na bṛhato na rathantarasyānurūpaṃ geyaṃ svenaivāyatanena geyam āyatanavān bhavati //
Buddhacarita
BCar, 11, 56.1 evaṃ tu vaktuṃ bhavato 'nurūpaṃ sattvasya vṛttasya kulasya caiva /
Carakasaṃhitā
Ca, Nid., 8, 9.2 tasya viśeṣavijñānaṃ yathoktaliṅgairliṅgādhikyamadoṣaliṅgānurūpaṃ ca kiṃcit //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Mahābhārata
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 43, 37.2 yadyuktam anurūpaṃ ca jaratkārustapodhanaḥ //
MBh, 1, 94, 83.2 rājamadhye pratijñātam anurūpaṃ tavaiva tat //
MBh, 1, 109, 20.2 vaṃśe jātasya kauravya nānurūpam idaṃ tava //
MBh, 1, 115, 15.2 tasmāt te bhavitāpatyam anurūpam asaṃśayam /
MBh, 1, 215, 5.2 yadannam anurūpaṃ me tad yuvāṃ samprayacchatam //
MBh, 4, 5, 21.11 tavānurūpaṃ sudṛḍhaṃ cāpam etad alaṃkṛtam /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 5, 27, 3.2 bhūyaśca tad vayaso nānurūpaṃ tasmāt pāpaṃ pāṇḍava mā prasārṣīḥ //
MBh, 5, 73, 23.1 na caitad anurūpaṃ te yat te glānir ariṃdama /
MBh, 5, 194, 8.2 anurūpaṃ kuruśreṣṭha tvayyetat pṛthivīpate /
MBh, 6, 81, 21.2 vihāya bandhūn atha sodarāṃśca kva yāsyase nānurūpaṃ tavedam //
MBh, 6, 115, 45.1 anurūpaṃ śayānasya pāṇḍavopahitaṃ tvayā /
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 9, 64, 31.2 kṛtaṃ bhavadbhiḥ sadṛśam anurūpam ivātmanaḥ //
MBh, 12, 36, 39.1 anurūpaṃ hi pāpasya prāyaścittam udāhṛtam /
MBh, 12, 126, 9.1 śiraḥ kāyānurūpaṃ ca karṇau netre tathaiva ca /
MBh, 12, 174, 20.2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ //
MBh, 12, 216, 26.1 na tvetad anurūpaṃ te yaśaso vā kulasya vā /
MBh, 13, 2, 65.2 anurūpaṃ yad atrādya tad bhavān vaktum arhati //
Rāmāyaṇa
Rām, Ay, 107, 5.2 vacanaṃ bhrātṛvātsalyād anurūpaṃ tavaiva tat //
Rām, Ay, 108, 6.2 lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ //
Rām, Ay, 110, 18.2 anurūpam asaṃkliṣṭaṃ nityam eva bhaviṣyati //
Rām, Ār, 9, 20.3 sadṛśaṃ cānurūpaṃ ca kulasya tava śobhane //
Rām, Ki, 7, 16.2 anurūpaṃ ca yuktaṃ ca kṛtaṃ sugrīva tat tvayā //
Rām, Su, 37, 30.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Su, 54, 5.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Rām, Su, 56, 29.1 matpramāṇānurūpaṃ ca vyāditaṃ tanmukhaṃ tayā /
Rām, Su, 66, 15.1 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ /
Saundarānanda
SaundĀ, 16, 16.1 tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta /
Divyāvadāna
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Harivaṃśa
HV, 5, 34.2 karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 30.1 tāvad varasyāpi kuberaśaile tatpūrvapāṇigrahaṇānurūpam /
Kātyāyanasmṛti
KātySmṛ, 1, 885.1 dhṛtaṃ vastram alaṃkāro nānurūpaṃ tu yad bhavet /
Suśrutasaṃhitā
Su, Śār., 1, 10.1 tatra kāraṇānurūpaṃ kāryamiti kṛtvā sarva evaite viśeṣāḥ sattvarajastamomayā bhavanti tadañjanatvāttanmayatvācca tadguṇā eva puruṣā bhavantītyeke bhāṣante //
Viṣṇupurāṇa
ViPur, 1, 13, 53.2 karmaitad anurūpaṃ ca pātraṃ stotrasya cāpy ayam //
Gītagovinda
GītGov, 2, 16.2 haricaraṇasmaraṇam prati saṃprati puṇyavatām anurūpam //
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ śukraśoṇitasthitavātādidoṣajanitāḥ //
Āryāsaptaśatī
Āsapt, 2, 237.2 ati śaradanurūpaṃ tava śīlam idaṃ jātiśālinyāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 14.0 yuktaṃ dadhyodanaṃ pathyam iti doṣāgnibalādikānurūpam //
Mugdhāvabodhinī
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
Sātvatatantra
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //