Occurrences

Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Ānandakanda

Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 14.0 daśamasya bahiṣpavamānaṃ dvitīyaprabhṛtīnāṃ pañcānāmahnām anurūpāḥ prathamāc ca bahiṣpavamānaṃ tannavarcam //
Kāṭhakasaṃhitā
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 3, 14.0 tasmāt paśavo 'nurūpā jāyante //
Pañcaviṃśabrāhmaṇa
PB, 4, 9, 23.0 atho gavām evānurūpā bhavanti sarvasyānnādyasyāvaruddhyai //
Taittirīyasaṃhitā
TS, 5, 1, 2, 60.1 tasmād anurūpāḥ paśavaḥ prajāyante //
TS, 5, 1, 3, 5.1 tasmād anurūpāḥ paśavaḥ prajāyante //
Carakasaṃhitā
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Mahābhārata
MBh, 1, 61, 83.39 sarveṣām anurūpāśca kṛtā dārā mahīpate /
MBh, 1, 89, 17.2 nābhyanandanta tān rājā nānurūpā mametyuta /
MBh, 1, 108, 17.1 sarveṣām anurūpāśca kṛtā dārā mahīpate /
Rāmāyaṇa
Rām, Bā, 17, 10.2 guṇavanto 'nurūpāś ca rucyā proṣṭhapadopamāḥ //
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Viṣṇupurāṇa
ViPur, 4, 19, 15.1 naite mamānurūpā ity abhihitās tanmātaraḥ parityāgabhayāt tatputrāñjaghnuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
Garuḍapurāṇa
GarPur, 1, 73, 5.1 tasyaiva dānavapater ninadānurūpāḥ prāvṛṭpayodavaradarśitacārurūpāḥ /
Ānandakanda
ĀK, 1, 7, 12.2 jātyānurūpāścotsāhaṃ yathā satvaṃ tathā guṇam //