Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vṛṣadaṃśavipākodayaḥ svavyañjakāñjanābhivyaktaḥ // (1.1) Par.?
sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta // (2.1) Par.?
kasmāt // (3.1) Par.?
yato vyavahitānām apyāsāṃ sadṛśaṃ karmābhivyañjakaṃ nimittībhūtam ity ānantaryam eva // (4.1) Par.?
kutaśca // (5.1) Par.?
smṛtisaṃskārayor ekarūpatvāt // (6.1) Par.?
yathānubhavās tathā saṃskārāḥ // (7.1) Par.?
te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante // (8.1) Par.?
ataśca vyavahitānām api nimittanaimittikabhāvānucchedād ānantaryam eva siddham iti // (9.1) Par.?
Duration=0.031654834747314 secs.